"जानुवातः सन्धिवातश्च" इत्यस्य संस्करणे भेदः

(लघु) added Category:रोगाः using HotCat
(लघु) r2.7.3) (Robot: Adding en:Arthritis
पङ्क्तिः १:
 
“ मम जानुद्वये सन्धिषु च पीडा भवति, अहं सन्धौ ज्वलनपीडामनु भवामि, कश्चिद्वदति मम जानुनि शोथः जायते, मम जानु रक्तवर्णं दृश्यते” इत्येवं प्रकारेण बहुधा अस्य रोगस्य विषये श्रूयते । वातजनितशरीरचालनं कष्टकरं भवति । वातरोगाः विभिन्नप्रकारकाः सन्ति । तेषु जानुवातः, सन्धिवातः, कटिवातः, हस्तग्रन्थिवातश्च प्रधानाः । बहुव्यापकत्वात् अस्य रोगस्य मूलकारणं वर्णयितुं न शक्यते । तथापि एवम् ऊहितुं शाक्यते यत् –समीचिनखाद्याभावः, स्वस्थस्य यत्नाभावः, नियमितयोगासनस्याभावः, शरीरदौर्बल्यं, कोष्ठकाठिन्यं, विश्रान्त्यभावः इत्यादीनि कारणानि । रोगः बहुप्राचीनः भवति चेत् , औषधेन अस्य उपशमः न भवितुमर्हति । हृत्पिण्डः अपि दुर्बलः भवति ।
 
Line ३० ⟶ २९:
[[de:Arthritis]]
[[dv:ހުޅުތައް ދުޅަވުން]]
[[en:Arthritis]]
[[eo:Artrito]]
[[es:Artritis]]
[[et:Liigesepõletik]]
[[es:Artritis]]
[[eo:Artrito]]
[[eu:Artritis]]
[[fa:آرتریت]]
[[fi:Niveltulehdus]]
[[fr:Arthrite]]
[[he:דלקת מפרקים]]
[[ko:관절염]]
[[hi:संधि शोथ]]
[[hu:Ízületi gyulladás]]
[[io:Artrito]]
[[id:Artritis]]
[[ia:Arthritis]]
[[id:Artritis]]
[[io:Artrito]]
[[it:Artrite]]
[[ja:関節炎]]
[[he:דלקת מפרקים]]
[[kn:ಸಂಧಿವಾತ]]
[[ka:ართრიტი]]
[[kk:Шорбуын]]
[[km:រោគ​ឈឺ​ចាប់​ក្នុង​សន្លាក់​ឆ្អឹង]]
[[kn:ಸಂಧಿವಾತ]]
[[ko:관절염]]
[[ky:Артрит]]
[[la:Arthritis]]
[[lv:Artrīts]]
[[hu:Ízületi gyulladás]]
[[ml:സന്ധിവാതം]]
[[ms:Artritis]]
[[ne:बाथ]]
[[nl:Artritis]]
[[ne:बाथ]]
[[ja:関節炎]]
[[no:Artritt]]
[[km:រោគ​ឈឺ​ចាប់​ក្នុង​សន្លាក់​ឆ្អឹង]]
[[pl:Zapalenie stawów]]
[[pt:Artrite]]
Line ६३ ⟶ ६४:
[[simple:Arthritis]]
[[sk:Artritída]]
[[fi:Niveltulehdus]]
[[sv:Ledinflammation]]
[[th:ข้ออักเสบ]]
"https://sa.wikipedia.org/wiki/जानुवातः_सन्धिवातश्च" इत्यस्माद् प्रतिप्राप्तम्