"अण्डमाननिकोबारद्वीपसमूहः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७१:
 
== स्वान्तन्त्र्यस्मारकम् ==
कारागृहे ६९८ प्रकोष्ठाः आसन् । प्रमुखाः स्वातन्त्र्यवीराः [[विनायकदामोदरसावरकरः|वीरसावरकरः]], सोहनसिंहः भायीपारमानन्दः, नन्दगोपालवामनजोशी इत्यादयः अत्र बद्धाः आसन् । अधुनापि एतत् भवनं स्वातन्त्र्यान्दोलनस्य प्रतीकत्वेन रक्षितम् । अत्र कारागृहे बन्द्यह्अतीवबन्द्यः अतीव कष्टम् अनुभवन्ति स्म । तेभ्यः उत्तमाहारः न दीयते स्म । तेताः बन्धिनःबन्दयः प्राणिनः इव जीवनं यापयन्ति स्म । भूषणरेभूषण रे किशोरनामधारी इत्यादयः [[भारतस्वातन्त्र्ययोद्धारः]] जुगुप्सया आत्माहुतिंआत्महत्यां कृतवन्तः। सा.श.१९४२-४३ वर्ष समये एतत् कारागृहं जपान् [[जापान]]देशीयानां वशे आसीत् । [[सुभाषचन्द्रबोसः]] अपि एतत् दृष्टवान् । स्वातन्त्र्यप्राप्तेः पश्चात् एतत् राष्ट्रियस्मारकम् अभवत् । सा.श.१९७९ तमे वर्षे प्रधानमन्त्री श्री [[मोरार्जीमोरारजी देसायी]] अत्रागत्य हुतात्मभ्यः श्रध्दाञ्जलिम् अर्पितवान् । इदानीइदानीम् अत्र जनाः दर्शनार्थम् आगच्छन्ति । सायङ्काले अत्र दीपालङ्कारः भवति । सागरतीरे प्रकाशमानं भवनं मेरिनाबीच् गान्धीपार्क इत्यादीनि आकर्षणीयानि स्थानानि सन्ति ।
 
== पर्यटककेन्द्रम् ==
अत्र कश्चन वस्तुसङ्ग्रहालयः अस्ति । स्वातन्त्र्यवीराणां नामानि लिखितानि सन्ति । सदा स्वातन्त्र्यज्योतिः ज्वलन्ती अस्ति । सागरतीरे नारिकेलवृक्षाणा पक्तिःपङ्क्तिः प्रवलपर्वतः हरिद्वर्णवन पर्वताःहरिद्वर्णवनपर्वताः सर्वाणि सुन्दराणि सन्ति । सागेर्तरणसागरे तरणं विहारः स्नानस्नानम् इत्यादिइत्यादीनि आनन्ददायकानि भवन्ति । द्वीपानां प्रवासः अत्रायोजितः भवति । द्वीपविहारिणां नौकाद्वारा हयावलाक् चेता सामिल् इत्यादयः पश्यन्ति । त्रिदिनेषु एकवारं प्रवासव्यवस्था अस्ति । विमानमार्गः - पोर्टब्लेर् पर्यन्तं विमानसम्पर्कःअस्ति । जलमार्गः – [[चेन्नै]]तः विशाखापत्तनतः कोलकोतातः च नौकाः चलन्ति । द्वीपे सञ्चाराय फेटी सर्विस् वादन नौकाव्यवस्थाः सन्ति । वसतिकृते अनेकानि उपाहारवसति गृहाणि सन्ति । सर्वकारीयवसति गृहाण्यपि सन्ति । कोल्कोतातः १२०५ कि.मी. दूरे चैन्नैतः ११९१ कि.मी. दूरे एतदस्ति । अक्तोबरमसतः मेमासपर्यन्तं प्रवासार्थं सुकालः ।
 
सम्बद्धाः-विषया:
"https://sa.wikipedia.org/wiki/अण्डमाननिकोबारद्वीपसमूहः" इत्यस्माद् प्रतिप्राप्तम्