"अण्डमाननिकोबारद्वीपसमूहः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७४:
 
== पर्यटककेन्द्रम् ==
अत्र कश्चन वस्तुसङ्ग्रहालयः अस्ति । स्वातन्त्र्यवीराणां नामानि लिखितानि सन्ति । सदा स्वातन्त्र्यज्योतिः ज्वलन्ती अस्ति । सागरतीरे नारिकेलवृक्षाणा पङ्क्तिः प्रवलपर्वतः हरिद्वर्णवनपर्वताः सर्वाणि सुन्दराणि सन्ति । सागरे तरणं विहारः स्नानम् इत्यादीनि आनन्ददायकानि भवन्ति । द्वीपानां प्रवासः अत्रायोजितः भवति । द्वीपविहारिणां नौकाद्वारा हयावलाक्ह्यावलाक् चेताद्वीपः, चेतां सामिल्(एशियाखण्डे इत्यादयःएव बृहत्), विङ्को कार्यागारः इत्यादीन् दर्शयन्ति पश्यन्तित्रिदिनेषुत्रिषु दिनेषु एकवारं प्रवासव्यवस्था अस्ति ।
==विमानमार्गः - पोर्टब्लेर्==
[[पोर्टब्लेयर्]] पर्यन्तं विमानसम्पर्कःअस्ति ।
==जलमार्गः==
[[चेन्नै]]तः विशाखापत्तनतः[[विशाखपट्टणम्|विशाखापत्तणतः]] कोलकोतातः[[कोलकोता]]तः च नौकाः चलन्तिगच्छन्ति । द्वीपे सञ्चाराय फेटी सर्विस् वादनफेरीसर्विस् नौकाव्यवस्थाः सन्ति । वसतिकृते
==वसतिः==
वसत्याः कृते अनेकानि उपाहारवसति गृहाणि सन्ति । सर्वकारीयवसति गृहाण्यपिसर्वकारीयवसतिगृहाण्यपि सन्ति । कोल्कोतातः
==दूरम्==
[[कोलकाता]]तः १२०५ कि.मी. दूरे चैन्नैतः[[चेन्नै]]तः ११९१ कि.मी. दूरे एतदस्ति । अक्तोबरमसतः मेमासपर्यन्तं प्रवासार्थं सुकालः
==कालः==
अक्टोबरमसतः मेमासपर्यन्तं प्रवासार्थं सुकालः ।
 
सम्बद्धाः-विषया:
"https://sa.wikipedia.org/wiki/अण्डमाननिकोबारद्वीपसमूहः" इत्यस्माद् प्रतिप्राप्तम्