"पाटलीपुत्रम्" इत्यस्य संस्करणे भेदः

(लघु) Suchetaav इति प्रयोक्त्रा पाटलिपुत्रम् इत्येतत् पाटलीपुत्रम् इत्येतत् प्रति चालितम्
पाटना इत्येतत्प्रति अनुप्रेषितम्
पङ्क्तिः १:
#पुनर्निदेशन [[पाटना]]
'''पाटलीपुत्रं''' पुरातनभारतस्य किञ्चन नगरम् आसीत्। एतत् नगरम् [[अजातशत्रुः|अजातशत्रुणा]] स्थापितम्। तदनन्तरं पाटलीपुत्रं [[मगधः|मगधमहाजनपदस्य]] राजधानी अभवत्। द्वौ बौद्धसङ्घौ अत्रैव अभवताम् । महाराजस्य अशोकस्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः [[मेगास्तनीस्]] अस्य सौन्दर्यं वर्णितवान् अस्ति । द्वादशशतके मुसल्मान् आक्रमकाराः एतत् नगरं नाशितवन्तः। अस्य अवशेषाः इदानीन्तन[[पटना]]नगरस्य अधः सन्ति ।
बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य [[पाटलीपुत्रम्]] इति नाम आसीत् [[गङ्गा]]नद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति ।
गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् २५ मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः ।
[[कुम्राहार]] [[अशोकः|अशेकचक्रवर्तेः]] राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्यस्य]] [[बिन्दुसारः|बिन्दुसारस्य]] च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं बौद्धमठम् अत्र आसीत् । पाटनासमीपे दर्शनीयानि स्थानानि [[वैशाली]] [[राजगीर]] [[नळन्दा]] इत्यादीनि ।
==धूमशकटमार्गः==
पूर्वविभागे [[देहली]]-पाटना, [[कोलकाता]]-पाटना धूमशकटमार्गौ स्तः । पाटना बृहन्निस्थानमस्ति ।
==विमानमार्गः==
[[देहली]][[वारणसी]]- इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति । पाटना टूर्स् एण्ड् ट्रावल्स् प्रवासव्यवस्थां करोति ।
 
 
 
[[वर्गः:परिशीलनीयानि]]
"https://sa.wikipedia.org/wiki/पाटलीपुत्रम्" इत्यस्माद् प्रतिप्राप्तम्