"पटना" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox settlement
 
| name = पाटना
| native_name =
| native_name_lang =
| other_name = पाटलीपुत्रम्
| settlement_type = महानगरम्
| image_skyline = PatnaMontage.jpg
| image_alt =
| image_caption = वामतः दक्षिणं: बुद्धमेमोरियल् पार्क्, तक्थ् श्री पाटनासाहिब्, गोपुरम्, पाटनानस्तुसङ्ग्रहालयः, हुतात्मस्मारकम्
| nickname =
| image_map =
| map_alt =
| map_caption =
| pushpin_map = India Bihar
| pushpin_label_position = right
| pushpin_map_alt =
| pushpin_map_caption =पाटनानगरस्य मानचित्रम्
| latd = 25.611
| latm =
| lats =
| latNS = N
| longd = 85.144
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = देशः
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 = [[States and territories of India|राज्यम्]]
| subdivision_name1 = [[बिहारराज्यम्]]
| subdivision_type2 = [[List of regions of India|Region]]
| subdivision_name2 = [[Magadha]]
| subdivision_type3 = Division
| subdivision_name3 = [[Patna division|Patna]]
| subdivision_type4 = [[List of districts of India|मण्डलम्]]
| subdivision_name4 = [[पाटनामण्डलम्|पाटना]]
| subdivision_type5 = Ward
| subdivision_name5 = 72 wards
| established_title = पाटलीपुत्रम्
| established_date =
| founder =
| named_for =
| government_type =
| governing_body = Patna Municipal Corporation
| leader_title1 = Mayor
| leader_name1 = Afzal Imam ([[Janata Dal (United)|JDU]])
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m = 53
| population_total = 1683200
| population_as_of = 2011
| population_rank =
| population_density_km2 = 1803
| population_metro = 2046652
| population_metro_footnotes =
| population_demonym =
| population_footnotes =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृताः
| demographics1_info1 = [[हिन्दी]], [[मगधी]], [[मैथिली]], [[भोजपुरी]], [[आङ्ग्लभाषा]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|पिन्]]
| postal_code = 80 XXXX
| area_code_type = Telephone code
| area_code = +91-612
| iso_code = [[ISO 3166-2:IN|IN-BR-PA]]
| registration_plate = BR 01
| blank1_name_sec1 = [[Human sex ratio|Sex ratio]]
| blank1_info_sec1 = 1.13
| blank2_name_sec1 = Literacy
| blank2_info_sec1 = 84.71%
| blank3_name_sec1 = [[Lok Sabha]] constituency
| blank3_info_sec1 = [[Patna (Lok Sabha constituency)|Patna Parliamentary Constituency]], [[Pataliputra (Lok Sabha constituency)|Pataliputra Parliamentary Constituency]], [[Patna Sahib (Lok Sabha constituency)|Patna Sahib Parliamentary Constituency]]
| blank4_name_sec1 = [[Vidhan Sabha]] constituency
| blank4_info_sec1 = Bakhtiyarpur(180), Digha(181), Bankipur(182), Kumhrar(183), Patna Sahib(184), Fatuha(185), Danapur(186), Maner(187), Phulwari-SC(188)
| blank5_name_sec1 = [[Urban planning|Planning]] agency
| blank5_info_sec1 = Patna Regional Development Authority
| blank6_name_sec1 = Civic agency
| blank6_info_sec1 = Patna Municipal Corporation
| blank7_name_sec1 = Distance from Delhi
| blank7_info_sec1 = {{convert|1015|km|mi}} NE ([[Indian highways|land]])
| blank8_name_sec1 = Distance from Mumbai
| blank8_info_sec1 = {{convert|1802|km|mi}} NE (land)
| blank9_name_sec1 = Distance from Kolkata
| blank9_info_sec1 = {{convert|556|km|mi}} NW (land)
| blank10_name_sec1 = Governing body
| blank10_info_sec1 = [[Government of Bihar]]<br />[[Government of India]]
| blank1_name_sec2 = [[Climate of India|Climate]]
| blank1_info_sec2 = [[Climatic regions of India|Cwa]] <small>([[Köppen climate classification|Köppen]])</small>
| blank2_name_sec2 = [[Precipitation (meteorology)|Precipitation]]
| blank2_info_sec2 = {{convert|1100|mm|in}}
| blank3_name_sec2 = Avg. annual temperature
| blank3_info_sec2 = {{convert|26|°C|°F}}
| blank4_name_sec2 = Avg. summer temperature
| blank4_info_sec2 = {{convert|30|°C|°F}}
| blank5_name_sec2 = Avg. winter temperature
| blank5_info_sec2 = {{convert|17|°C|°F}}
| website = {{URL|www.patna.nic.in}}
| footnotes =
}}
'''पाटलीपुत्रं''' पुरातनभारतस्य किञ्चन नगरम् आसीत्। एतत् नगरम् [[अजातशत्रुः|अजातशत्रुणा]] स्थापितम्। तदनन्तरं पाटलीपुत्रं [[मगधः|मगधमहाजनपदस्य]] राजधानी अभवत्। द्वौ बौद्धसङ्घौ अत्रैव अभवताम् । महाराजस्य अशोकस्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः [[मेगास्तनीस्]] अस्य सौन्दर्यं वर्णितवान् अस्ति । द्वादशशतके मुसल्मान् आक्रमकाराः एतत् नगरं नाशितवन्तः। अस्य अवशेषाः इदानीन्तन[[पटना]]नगरस्य अधः सन्ति ।
बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य [[पाटलीपुत्रम्]] इति नाम आसीत् [[गङ्गा]]नद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति ।
गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् २५ मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः ।
[[कुम्राहार]] [[अशोकः|अशेकचक्रवर्तेः]] राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्यस्य]] [[बिन्दुसारः|बिन्दुसारस्य]] च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं बौद्धमठम् अत्र आसीत् । पाटनासमीपे दर्शनीयानि स्थानानि [[वैशाली]] [[राजगीरराजगिर]] [[नळन्दा]] इत्यादीनि ।
==धूमशकटमार्गः==
पूर्वविभागे [[देहली]]-पाटना, [[कोलकाता]]-पाटना धूमशकटमार्गौ स्तः । पाटना बृहन्निस्थानमस्ति ।
"https://sa.wikipedia.org/wiki/पटना" इत्यस्माद् प्रतिप्राप्तम्