"दक्षिण अमेरिका" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) 190.49.63.15 (Talk)इत्यस्य सम्पादनम् अपमर्ज्य Xqbot इति अन्तिमपुनरावृत्तिः ।
पङ्क्तिः ९:
|countries = १२
}}
[[चित्रम्:South America satellite plane.jpg|thumb|]]
दक्षिण-अमेरिका सप्तमहाद्वीपेषु अन्यतमा । १७,८१६,५०० च कि मी विस्तारयुक्ते अस्मिन् खण्डे १३ देशाः विद्यन्ते । एतेषु ब्रेझिल् बृहत्तमः, फ्रेञ्च् गयाना लघुतमः वर्तते । अरण्यसमृद्धिः, तैलेन्धनम्, खन्युद्यमश्च अत्रत्य आर्थिकाधाराः । पटगोनियामरुभूमिं विहाय अवशिष्टाः सर्वे अपि भागाः प्राकृतिकसम्पदा समृद्धाः सन्ति ।
[[फेसिपिक् महासागरः|फेसिपिक् महासागरस्य]] पश्चिमभागे तथा [[अट्लाण्टिक् महासागरः|अटलाण्टिक् महासागरस्य]] उत्तरभागे स्थितः भूखण्डः अस्ति दक्षिण-अमेरिका । खण्डस्यास्य उत्तरभागे [[उत्तर- अमेरिकाखण्डः]] तथा [[केरिब्बियन् समुद्रः]] अस्ति ।
"https://sa.wikipedia.org/wiki/दक्षिण_अमेरिका" इत्यस्माद् प्रतिप्राप्तम्