"राजगिर" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६८:
}}
 
बौद्धमतस्य मुख्यस्थानेषु एतदपि अन्यतमम् अस्ति । प्रथमा बौद्धमहासभा राजगिरप्रदेशे अभवत् । [[गौतमबुद्धः]] अत्र निर्वाणात्पूर्व १२ वर्षाणि यावत् वासं कृतवान् ।
==चित्रशाला==
 
<gallery heights="144" widths="192" perrow=4>
image:Vulturepeak.jpg|गृध्रशिखरे ध्यानस्थाः बौद्धभिक्षवः
Image:Pipphali.jpg|पिप्पलीकावा
Image:Venuvana.jpg|वेणुवनम्
 
Image:Vulturepeak1.jpg|गृध्रशिखरात् किञ्चन दृश्यम्
Image:jivakambavana.jpg|जीवकम्बवनम्
 
Image:Bimbisarajail.jpg|बिम्बसारस्य कारागृहम्
File:Jarasandha's Akhara.JPG|जरास्न्धस्य मल्लयुद्धस्थानम्
File:Jarasandha's Akhara1.JPG|जरास्न्धस्य मल्लयुद्धस्थानम्
</gallery>
==मार्गः==
[[नलन्दा]]तः १९ कि.मी
"https://sa.wikipedia.org/wiki/राजगिर" इत्यस्माद् प्रतिप्राप्तम्