"वसुदेवः" इत्यस्य संस्करणे भेदः

वसुदेवः महाभारते, भागवते च उल्लिखितं प्रमुख प... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
वसुदेवः महाभारते, भागवते च उल्लिखितं प्रमुख पात्रमस्ति । वसुदेवः श्रीकृष्णस्य पिता ।
[[चित्रम्:Krishna meets parents.jpg|thumb|200px|right|[[कृष्णबलरामवसुदेवानां मेलन्स्यमेलनस्य - [[राजारविवर्मः|राजारविवर्मविरचितं चित्रम्]]]]
दशसु अवतारेषु अष्टमः श्रीकृष्णावतारः श्रेष्ठः । पूतन्याः संहारः गोवर्धनोद्धारः , कालिङ्गमर्दनम् , ईत्यादिकं महत्साहसं अवातारपुरुषः एव कर्तुं शक्नाति । दुष्टसंहारः , शिष्टरक्षणम् , पाण्डवकौरवाणां युद्धम्, अर्जुनस्य सारथ्यम् , इत्यादिकं धर्मसंस्कृतिरक्षणार्थं, लोककल्याणार्थं कृतवान् कृष्णः । गीतोपदेशः अपि लोककल्याणाय एव । एतादृशस्य कृष्णस्य जन्मदातः एव वसुदेवः ।
 
"https://sa.wikipedia.org/wiki/वसुदेवः" इत्यस्माद् प्रतिप्राप्तम्