"वसुदेवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १४:
 
वसुदेवस्य स्वपुत्रौ बलरामश्रीकृष्णौ प्रकृतिपुरुषस्वरूपिणौ इति ज्ञानं भवति । अतः वसुदेवः अग्रे यदा तौ पश्यति अभिनन्दनपर्वकं श्रद्दापूर्वकञ्च पश्यति । कृष्णं बाल्ये पालितवन्तं नन्दगोपं पालितवतीं यशोदां च सम्मान्य बहुमूल्यानि आभरणानि, वस्त्राणि उत्तमवस्तूनि च ददाति ।
 
[[वर्गः:महाभारतस्य पात्राणि]]
"https://sa.wikipedia.org/wiki/वसुदेवः" इत्यस्माद् प्रतिप्राप्तम्