"वसुदेवः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
वसुदेवः महाभारते, भागवते च उल्लिखितं प्रमुख पात्रमस्ति । वसुदेवः [[श्रीकृष्णः|श्रीकृष्णस्य]] पिता ।
[[चित्रम्:Krishna meets parents.jpg|thumb|200px|right|कृष्णबलरामवसुदेवानां मेलनस्य - [[राजारविवर्मः|राजारविवर्मविरचितं चित्रम्]]]]
 
दशसु अवतारेषु अष्टमः श्रीकृष्णावतारः श्रेष्ठः । पूतन्याः संहारः गोवर्धनोद्धारः , कालिङ्गमर्दनम् , ईत्यादिकं महत्साहसं अवातारपुरुषः एव कर्तुं शक्नाति । दुष्टसंहारः , शिष्टरक्षणम् , पाण्डवकौरवाणां युद्धम्, अर्जुनस्य सारथ्यम् , इत्यादिकं धर्मसंस्कृतिरक्षणार्थं, लोककल्याणार्थं कृतवान् कृष्णः । गीतोपदेशः अपि लोककल्याणाय एव । एतादृशस्य कृष्णस्य जन्मदातः एव वसुदेवः ।
 
Line ९ ⟶ १०:
वसुदेवस्य पौरविः , रोहिणिः , मादिरा , भद्रा , वैशालिः, देवकी इत्यादयः पत्न्यः । तासु रोहिणी बलभद्रः, सारणः , दुर्मदः , इत्यादीन् प्रसूतवती । वैशाल्यां कौशिकः उत्पन्नः देवक्यां कीर्तिमान्, सुषेणः, दायुः, भद्रसेनः, ऋजुदासः, भद्रदेवः समुत्पन्नाः । परन्तु कंसः एतान् मारितवान् । अन्ते सप्तमे गर्भे अर्धरात्रौ भगवत्प्रेरिता माया आकृण्य रोहिण्यां स्थापितवती । आकृण्य स्थापितम् इति कारणतः बलरामस्य सङ्कर्षः इत्यपि नाम अस्ति । अष्टमे गर्भे सञ्जातः श्रीकृष्णः ।
 
==कृष्णस्य जन्म==
वसुदेवस्य पत्नी [[देवकी]] । विवाहसन्दर्भे " देवक्याः अष्टमपुत्रतः मातुलस्य [[कंसः|कंसस्य]] मरणम् " इति आकाशवाणी श्रुता । एषा देवकी देवकस्य पुत्री । कंसस्य अनुजा । अशरीरवाणीं श्रुत्वा भीतः कंसः देवकीं मारयितुं सज्जः । तदा वसुदेवः "मास्तु , तां न मारयतु, तस्यां ये पुत्राः जायन्ते तान् भवते अर्पयामि " इत्युक्तवान् । एवं वचनं दत्तवान् इति कारणतः देवकी रक्षिता ।
 
"https://sa.wikipedia.org/wiki/वसुदेवः" इत्यस्माद् प्रतिप्राप्तम्