"जलपातः" इत्यस्य संस्करणे भेदः

नदीस्रोतः यत्र बहुसङ्कीर्णः भवति तदा जलपाताः... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
नदीस्रोतः यत्र बहुसङ्कीर्णः भवति तदा जलपाताः जायन्ते । जगतः दश अत्युन्नतजलपातेषु पञ्च जलपाताः नार्वे देशे सन्ति ।
[[File:Salto Angel from Raton.JPG|thumb|[[Angel Falls]] in [[Venezuela]] is the world's tallest waterfall at 979 m (3,212 ft).एञ्जेल्जलपातः]]
[[File:Frozen Wappinger Creek.JPG|thumb|न्यूयार्क् नगरस्यप्रस्देशस्य घनीकृतजलपातः]]
{| class="wikitable"
|-
"https://sa.wikipedia.org/wiki/जलपातः" इत्यस्माद् प्रतिप्राप्तम्