"रजनीकान्तः" इत्यस्य संस्करणे भेदः

(लघु) Suchetaav इति प्रयोक्त्रा रजनिकान्तः इत्येतत् रजनीकान्तः इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
{{Infobox actor
| name = रजनिकान्तः <br> {{Lang|kn|ರಜನೀಕಾಂತ್ரஜனிகம்த்}}
| image = Rajni786.JPG
| caption =
पङ्क्तिः १२:
| nationalfilmawards =
}}
'''रजनिकान्तः ''' (जननम्:[[डिशेम्बर् १२]] [[१९४९]]) - दक्षिणभारतस्य महान् चलच्चित्राभिनेता वर्तते । एषः [[तेलुगु]], [[तमिळ्]], [[हिन्दी]] चलच्चित्रेषु अभिनयं कृतवान् , तथैव च ख्यातिमपि प्राप्तवान् । समग्रे भारतीये चलच्चित्ररङ्गे अग्रमान्येषु अभिनेतृषु अन्यतमः अस्ति ।
 
==जीवनम्==
रजनिकान्तः तस्य प्राथमिकशिक्षणं [[बेङ्गळूरु]] नगरे समापितवान् । एतस्य मूलं नाम शिवाजि राव् गायक्वाड् इति
एतस्य मूलं नाम '''शिवाजि राव् गायक्वाड्'''।
यद्यपि कन्नडभाषायाम् अभिनयं कृतवान् तथापि तमिलभाषायामेव सिद्धिं प्राप्तवान् । पूर्वं एषः लोकयानस्य निर्वाहकः आसीत् । यदा चलच्चित्रक्षेत्रं प्रविष्टवान् तदा रजनिकान्तत्वेन परिवर्तितः ।
 
"https://sa.wikipedia.org/wiki/रजनीकान्तः" इत्यस्माद् प्रतिप्राप्तम्