"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
===धूमशकटमार्गः===
डून् एक्सप्रेस् , मस्सूरी एक्सप्रेस् तः डेह्राडून् पर्यन्तं गन्तुं शक्यते । वासार्थं सुव्यवस्था अस्ति ।
==[[मसूरी]] पर्वतधाम==
==मसूमुस्सोटिपर्वतधाम==
अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । [[हिमालयः|हिमालयशिखराणि]] अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे केम्प्रीफालस् भरफालस्भट्टफाल्स् स्तः । अत्युन्नतं स्थानं डिपोर्डिल् इत्यस्तिलालतिलनामकं प्रसिद्धं लालतिलःस्थानम् इत्यपिअत्र एतम् स्थानं कथयन्तिअस्ति । सागरस्तरतः २००० मीटर् उन्नतप्रदेशोऽयं क्यामलस्क्यामल्स् बाक्स् , अथवा गन् हिल् अतीवोन्नतम्स्थानके अन्यत्अतीवोन्नते स्थानंस्थाने नास्तिस्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । लाक् मण्ड्ल् (३५ कि.मी.) स्थले शिवदेवालयः अस्ति । अत्रैव [[कौरवाः]] [[पाण्डवाः|पाण्डवान्]] लाशागेहेलाक्षागेहे दग्धुं प्रयत्नं कृतवन्तः इति [[महाभारतम्|महाभारते]] उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः । मार्ग डेह्राडूनः
===मार्गः===
डेह्राडूनतः २२ कि.मी. दिल्लि सहरानपूर[[देहली]]-सहारनपूर- डेह्राडून् मार्गः । वासार्थमत्र उत्तम वसति गृहणिउत्तमवसतिगृहणि सन्ति ।
==घर्वाल्[[हिमालयः]]==
उत्तराञ्चलराज्यमेव पर्वपङ्क्तौ अस्ति । अत्र पर्वतशृङ्खलाः सर्वदा तुषारावृताः भवन्ति । कन्दरेषु सर्वदा शीतलं हिमजलं प्रवहति । सानुप्रदेशाः शाद्वलैः हरिद्वर्णिताः नयनमनोहराः भवन्ति । घर्वाल् प्रदेशस्य विस्तारः ५००० वर्गकि.मी. अस्ति । अत्रैव चमेली पौरिघर्वाल् तेह्रिगर्वाल् डेह्राडून् मण्डलानि सन्ति । घर्वाल् प्रवासिजनानां स्वर्गः इति कथयन्ति । अत्र यात्रा साहसिभिः एव कर्तुं शक्यते इति वदन्ति । पर्वतारोहिणाम् उत्साहः भवति । जलक्रीडासु जनाः मग्नाः भवन्ति । रिवर् रापिटङ्ग् , मौण्टन् बैकिङ्ग् इत्यादि जनानां पियानि भवन्ति । पर्वतशिखरेषु त्रिशूल् कामेट् धुनगिरि इत्यादि अतीव प्रसिद्धानि सन्ति । नन्दादेवी अत्युन्नतः पर्वतः अस्ति । अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति । तुषारावृतप्रदेशे धावनमपि. कूर्दनं, स्खलनं च मोददायिनी क्रीडा भवति । मुस्सोरि अतिशीतलं स्थानं तत्र अस्ति । [[हिमालयः|हिमालये]] [[यमुनानदी|यमुनानद्याः]] जन्मस्थानं [[यमुनोत्री]] हरिद्वारतः २६ कि.मी. दूरेऽस्ति । निबिदारण्ये एषः सरो- वरः अस्ति । अत्र विविधाः मीनाः सन्ति । मीनानां गृहणं जनानाम् आनन्ददायिनी क्रीडा भवति । एतस्मिन् स्थाने किञ्चन सुन्दरं पक्षिधाम अपि अस्ति । कारिपास् साहसी जनानां प्रियं स्थानमस्ति । अनेकविधाः (ग्लोशियर्) हिमप्रवाहाः साहसिनाम् अवरोधं जानयन्ति । अत्रैव हेमकुण्डः, कुसुमकन्दरः, दूपकुण्ड, इति सरांसि सन्ति । अत्र सर्वत्र पर्वतारोहणं कर्तुं शक्यते । पिण्डारि हिमप्रवाहस्य स्खलनदृश्यम् अतीव वैभवयुतं भवति । [[बदरीनाथः|बदरीनाथ]]क्षेत्रं [[हृषीकेशः|हृषीकेशतः]] २९ कि.मी. दूरे अस्ति । सागरस्तरतः १०१४ पादपरिमितोन्नते स्थले एतत् स्थानमस्ति । गङ्गाभागीरथ्योः सङ्गमस्थानं [[देवप्रयागः]] इति प्रसिद्धः । गङ्गामन्दाकिन्योः सङ्गमः [[रुद्रप्रयागः]] इति ख्यातः । कर्णगङ्गागङ्गयोः सङ्गमस्थान [[कर्णप्रयागः]] इति प्रसिद्धः [[विष्णुप्रयागः]] [[नन्दप्रयागः]] इति अन्यपुण्यसङ्गमस्थानानि अत्र सन्ति जनाः सर्वदा स्नानं कुर्वन्ति । देवालयस्य अग्रे [[अलकनन्दानदी]] प्रवहति । देवालये नारायणस्य सुन्दरा लघु मूर्तिरस्ति । अत्रापि शीतले स्थले उष्णजलस्थाननि सन्ति । एतानि स्नानयोग्यानि सन्ति । एतत् स्थानं तप्तकुण्डमिति प्रसिद्धम् । सूर्यकुण्डेऽपि उष्णजलमस्ति । अत्र स्नानेन देहायासः विगतः भवति इति जनविश्वासः ।
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्