"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

त्रिषु वेदान्तेषु '''माध्वसिद्धान्तः''' प्रसिद्... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ३१:
|-
| अन्धकारः || वासना || कालः || प्रतिबिम्बः
|}
 
==गुणः==
अस्मिन् दर्शने ४० गुणाः सन्ति।
{| class="wikitable"
|-
| रूपम् || रसः ||गन्धः || स्पर्षः ||संख्या || परिमाणम् || संयोगः || विभागः || परत्व || अपरत्व
|-
| गुरुत्व || लघुत्व || मृदुत्व || द्रवत्व || कठिणत्व || स्नेहः || शब्दः || बुद्धिः || सुखम् || दुःखम्
|-
| इच्छा || द्वेषः || प्रयत्नः || धर्मः || अधर्मः || संस्कारः || आलोकः || शम || दम || दया
|-
| तितिक्षा || भयम् || लज्जा || गाम्भीर्यम् || सौन्दर्यम् || औदार्य || स्थैर्यम् || शौर्यम् || सौभाग्यम् || बलम्
|}
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्