"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६६:
==अभावः==
अभावः चतुर्धा विभक्तः अस्ति। प्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः, अत्यन्ताभावश्चेति। "प्रागभावोनाम" घटोत्पत्तेः पूर्वस्थितिः(घटप्रागभावः)। घटस्य नाशानन्तरस्थितिः "प्रध्वंसाभावः"। घटः पटो न इति तु "अन्योन्याभावः" भवति। शशविषाणः "अत्यन्ताभावः" भवति।
==बाह्यसम्पर्कतन्तुः==
* http://www.dvaita.net
* ''Bhakti Schools of Vedanta,'' by Swami Tapasyananda, available at Sri Ramakrishna Math, Chennai. available at India web site: http://www.sriramakrishnamath.org and US site: http://www.vedanta.com and http://www.sanskrit.org/Madhva/madhvateachings.html .
* [http://www.dvaita.org Dvaita.org]
* [http://www.tatvavada.org Tatvavada]
* [http://www.iep.utm.edu/m/madhva.htm Madhva's differences with Sankara and Ramanuja.]
 
 
[[वर्गः:दर्शनानि]]
[[वर्गः:आस्तिकदर्शनानि]]
 
[[bn:দ্বৈত]]
[[es:Dvaita]]
[[fr:Dvaita]]
[[id:Dvaita]]
[[it:Dvaita]]
[[kn:ದ್ವೈತ]]
[[ml:ദ്വൈതം]]
[[pt:Dvaita]]
[[ru:Двайта-веданта]]
[[sv:Dvaita]]
[[ta:துவைதம்]]
[[te:ద్వైతం]]
[[uk:Двайта]]
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्