"फलकम्:मुख्यपृष्ठं - प्रमुखः लेखः" इत्यस्य संस्करणे भेदः

No edit summary
नूतनम् प्रमुख लेखः
पङ्क्तिः १:
[[चित्रम्:MelakartaBhagvad Gita.katapayadi.sankhya.72.devanagari.pngjpg|thumb|200px]]
 
भगवतः गीता '''भगवद्गीता''' । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । [[श्रीकृष्ण:]] अत्र उपदेशकः, श्रोता [[अर्जुनः]] । हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता । गीतायाम् अष्टादश अध्यायाः सन्ति । अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः ।
'''सङ्गीतम्''' इत्येषा [[कला]] शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया । भावः लयः मेलनं माधुर्यं च उत्तमसङ्गीतस्य मूलन्यासाः भवन्ति । सङ्गीतं मनसि उद्भूयमाना सहजा क्रिया । अतः केनापि नादेन विना अपि मनसि एव सङ्गीतस्य अनुभूतिं कर्तुं समर्थाः मानवाः । यदा एषा क्रिया शास्त्रीशैल्या वाद्यपरिकरैः विशेषकौशलेन प्रदर्शिता भवति तस्याः सङ्गीतकला इति व्यवहारः । सङ्गीतस्य मूलं [[वेदः|वेदाः]] एव । [[ऋग्वेदः|ऋग्वेदादिषु]] मन्त्राः सस्वराः एव । सङ्गीतं तु स्वरेणनिबद्धम् एव । गानं तु मानवस्य भाषणम् इव स्वाभाविकं भवति । अतः मानवः कदारभ्य गातुम् आरब्धवान् इति निर्णयः दुस्साध्यः एव । किन्तु बहोः कालात् अनन्तरम् अस्य व्यवस्थितं रूपं प्राप्तम् अस्ति । यदा स्वरस्य लयस्य च व्यवस्थितं धारणं भवति तदा कलायाः प्रादुर्भावः भवति ।
 
श्रीमदभगवद्गीताख्यं शास्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम् । वेदवत् त्रिकाण्डात्मकत्वात्, समस्तवेदार्थसारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च । प्रसिद्धिश्चैतादृश्येव –
:''गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।''
:''या स्वयं पद्मनाभस्य मुखपदमाद्विनिः सृता ॥''
 
<br>
('''[[सङ्गीतम्भगवद्गीता|अधिकवाचनाय »]]''')