"देशः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
देशः इत्यस्य विभिन्नाः अर्थाः भवन्ति । <br />
:'''१ प्रदेशः, स्थलम् इति ।'''
:दिश (अतिसर्जने) 'अच्' (३-१-१३४) ।
:'देशः सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः' - [[वेणीसंहारः]] ३-३३
 
:'''२ राष्ट्रम्'''
:'को वीरस्य मनस्विनः स्वविषयः को वा विदेशस्तथा यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम्' - [[हितोपदेशः]]-१-१७५
 
:'''३ असाधारणाज्ञा, शासनम्'''
:दिश्यते - दिश कर्म 'धञ् (३-३-१९)
 
:'''४ उपदेशः, शिक्षणं, बोधनम्'''
:दिश भावे 'धञ्' (३-३-१८)
"https://sa.wikipedia.org/wiki/देशः" इत्यस्माद् प्रतिप्राप्तम्