"आग्रा" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding or:ଆଗ୍ରା
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = Agraआग्रा
| native_name = आगरा
| native_name_lang = hi
| other_name =
| settlement_type = cityनगरम्
| image_skyline = Taj Mahal 2012.jpg
| image_alt = Taj Mahal in Agra
पङ्क्तिः २४:
| longEW = E
| coordinates_display = inline,title
| subdivision_type = Country[[देशः]]
| subdivision_name = [[भारतम्]]
| subdivision_type1 = [[States and territories of India|Stateराज्यम्]]
| subdivision_name1 = [[उत्तरप्रदेशः]]
| subdivision_type2 = [[List of districts of India|Districtमण्डलम्]]
| subdivision_name2 = [[आग्रामण्डलम्]]
| established_title = <!-- Established -->
पङ्क्तिः ५०:
| population_demonym =
| population_footnotes =
| demographics_type1 = Languagesभाषाः
| demographics1_title1 = Officialअधिकृताः
| demographics1_info1 = [[हिन्दी]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PINपिन्]]
| postal_code = 282 X
| area_code_type = Telephone code
पङ्क्तिः ६५:
'''Agra''' ({{IPAc-en|audio=Agra.ogg|ˈ|ɑː|ɡ|r|ə}}; {{lang-hi|आगरा}}, {{lang-ur|{{Nastaliq|آگرہ}}}})
 
 
आग्रा - प्राचीननगरम्
आग्रानगरं सा.श.१५०१ समये सिकन्दरलोधी इत्यस्य प्रशासनकाले [[भारतम्|भारतस्य]] राजधानी आसीत् । [[मुगलवंशः|मोगलवंशीयानां]] [[बाबरः|बाबर]][[हुमायून्]] इत्यादीनां प्रशासनकाले आग्राप्रदेशे अनेके भवनविशेषाः निर्मिताः । [[अक्बरः]] [[आग्रा]]तः फतेपुरसिक्रिपर्यन्तं सा.श.१५७० तः १५८५ पर्यन्तं प्रशासनं कृतवान् । अनन्तर [[शाहजहानः]] तेजोमहालयः इति प्रसिद्धं शिवालयं परिवर्त्य [[ताजमहल्]] इति स्मारकसौधं कृतवान् । [[औरङ्गजेबः]] राजधान्याः [[देहली]]नगरं प्रति स्थानन्तरितवान् । आग्रादुर्गम् अनेकैः प्रशासकैः निर्मितम् अस्ति । [[अक्बरः]] [[जहाङ्गीरः]] [[शाहजहानः]] [[औरङ्गजेबः]] च एतत् दुर्गं निर्मितवन्तः सन्ति । अत्र दरबारभवनं , शीषमहल्, राज्ञीवासः , प्रार्थनामन्दिरम् इत्यादीनी दर्शनीयानि सन्ति । [[आग्रा]]तः १० कि.मी. दूरे दयालबाग् स्थले राधास्वामीमन्दिरं सुन्दरम् अस्ति । शिल्पकलादृष्ट्या अतीवभव्यम् अमोघं चास्ति । [[आग्रा]]तः उत्तरभागे १० कि.मी. दूरे सिकन्दरस्थले [[अक्बरः|अकबरस्य]] मृतस्मारकम् अस्ति । अत्र हिन्दुयवनशैल्या निर्मितानि गोपुराणि प्रतिकोणं सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।
आग्रानगरम् क्रिस्ताब्दे १५०१ तमे वर्षे सिकन्दरलोधीप्रशासनकाले [[भारतम्|भारतस्य]] राजधानी आसीत् । मोगलवंशीयानां बाबरहुमायून्-इत्यादीनाम् प्रशासनकाले आग्राप्रदेशे अनेके भवनविशेषाः निर्मिताः अभवन् । [[अक्बरः]] आग्रातः समीपे विद्यमानात् [[फतेहपुरसीकरी]]तः (क्रिस्ताब्दस्य १५७० तः १५८५ पर्यन्तम्) प्रशासनं कृतवान्।
 
अनन्तरं [[शाहजहान्]] प्रसिद्धं [[ताजमहल्]] भवनं निर्मितवान् । [[औरङ्गजेबः]] राजधानीं दिल्लिम् प्रति परिवर्त्य प्रशासनं कृतवान् ।
आग्रादुर्गम् अनेकैः प्रशासकैः निर्मितम् अस्ति ।एतस्य निर्माणे [[अक्बरः]] [[जहाङ्गीरः]] [[शाहजहान्]] [[औरङ्गजेबः]] नित्येतेषां योगदानम् अस्ति । अत्र दरबारभवनं , शीषमहल्, राज्ञीवासः , प्रार्थनामन्दिरम् इत्यादिकं दर्शनीयम् अस्ति।
आग्रातः १० कि.मी. दूरे दयालबाग् स्थले सुन्दरं राधास्वामिमन्दिरम् अस्ति । शिल्पकलादृष्ट्या अतीवभव्यम् अमोघं चास्ति । आग्रातः उत्तरभागे १० कि.मी दूरे सिकन्दर इत्यत्र अक्बरस्य स्मारकम् अस्ति ।
[[File:Akbar's Tomb.jpg|thumb|left|300px|अक्बरस्य स्मारकम्]] अत्र हिन्दुमुस्लिं शैल्या निर्मितानि गोपुराणि प्रतिकोनेषु सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।
 
"https://sa.wikipedia.org/wiki/आग्रा" इत्यस्माद् प्रतिप्राप्तम्