"लखनौ" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६६:
}}
 
लक्ष्मणपुरम् अथवा लखनौनगरम् [[उत्तरप्रदेशः।उत्तरप्रदेशस्य]] राजधानी अस्‍ति। अत्र बहूनि दर्शनीयानि स्थानानि सन्ति। प्राचीननगरमेतत् औधनवाबवंशीयानां राजधानी आसीत् । अस्मिन् नगरे अनेकानि वास्तुशिल्पानि अपूर्वाणि सन्ति । बारां इमाम्बट (१७८४) स्थले उन्नतानि गोपुराणि सन्ति । अस्मात् विशिष्टभवनात् लखनौनगरस्य दर्शनं कर्तुं शक्यते । महम्मद अलिषह क्रिस्ताब्दे १८३७ वर्षे स्वस्य मृतस्मारकस्थानं निर्मितवान् । [[ताजमहल्]] सदृशमेतत् अत्र अनेकानि गोपुराणि कलशानि सन्ति । ६७ मीटर् उन्नतं घटीयन्त्रगोपुरमस्ति । पुरतः चित्रकलासङ्ग्रहालये औधनवाबानां भावचित्राणां सङ्ग्रहः अस्ति । लखनौसमीपे गोमतीनदीतीरे लक्ष्मणतिला , कैसट्बाग् आर्कीयालाजिकल् म्यूसियं, बनारसीबाग्, स्टेट् म्यूसियं , मृगालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति ।
च्
 
 
लक्ष्मणपुरं नगरं आधुनिककाले लखनौ (लखनऊ) नाम्ना प्रसिद्घम्।
 
अत्रत्यम् इमामबाडा भवनम् अवधशासकै: निर्मितम्।
 
 
 
 
लक्ष्मणपुरं नगरं आधुनिककाले लखनौ (लखनऊ) नाम्ना प्रसिद्घम्।
"https://sa.wikipedia.org/wiki/लखनौ" इत्यस्माद् प्रतिप्राप्तम्