"औरङ्गजेब" इत्यस्य संस्करणे भेदः

+ infobox
पङ्क्तिः १:
{{Infobox royalty
[[चित्रम्:Aurangzeb reading the Quran.jpg|thomb|right|200px|'''औरङ्गजेबः''']]
| name = अबुल मुज़फ्फर मुहिउद्दीन मुहम्मद औरङ्गजेबः
| title=
| image = Aurangzeb reading the Quran.jpg
| imgw = 200px
| caption =
| succession = [[File:Flag of the Mughal Empire.svg|border|22x20px]] [[मोघलसाम्राज्‍यम्|मोघलसाम्राज्यस्य ६ राजा]]
| reign = ३१ July १६५८ – ३ March १७०७
| coronation = १५ June १६५९ [[रक्तदुर्गम्|रक्तदुर्गे]], [[देहली]]
| predecessor = [[शाहजहानः]]
<!--- TO BE TRANSLATED | successor = [[Bahadur Shah I]]
| spouses = [[Rabia Durrani|Dilras Banu Begum]]<br>Nawab Raj Bai Begum<br />Aurangabadi Mahal<br />Udaipuri Mahal
| issue = [[Zeb-un-Nissa]]<br /> Zinat-un-Nissa<br /> [[Muhammad Azam Shah]]<br /> Mehr-un-Nissa<br /> [[Sultan Muhammad Akbar|Muhammad Akbar]]<br />Sultan Muhammad<br /> [[Bahadur Shah I]]<br /> Badr-un-Nissa<br /> Zubdat-un-Nissa<br /> Muhammad Kambaksh
| full name = Abul Muzaffar Muhi-ud-Din Muhammad Aurangzeb
| house = [[Timurid dynasty|Timurid]]
| dynasty = [[Timurid dynasty|Timurid]] --->
| father = शाहजहानः
| mother = [[Mumtaz Mahal]]
| birth_date = {{Birth date|1618|11|4|df=y}}
| birth_place = [[Dahod]], [[मोघलसाम्राज्‍यम्]]
| death_date = {{Death date and age|1707|3|3|1618|11|4|df=y}}
| death_place = [[Ahmednagar]], भारतम्
<!--- | place of burial = [[Khuldabad]] --->
| religion = [[इस्लाममतम्]]
}}
 
'''अबुल मुज़फ्फर मुहिउद्दीन मुहम्मद औरङ्गजेबः''' (आलमगीर) (४ नवम्बर १६१८ – ३ मार्च १७०७) इति नाम्ना प्रसिद्धः आसीत्। अयं मोघल साम्राज्यस्य ६ राजा आसीत्। अस्य शासनकालः [[१६५८]] तः [[१७०७]] पर्यन्तम् आसीत्। अस्य मरणपर्यन्तं सः शासनं कृतवान्। [[भारतम्|भारतीय]] उपखण्डेषु अर्धशतकापेक्षया अधिकः कालः औरङ्गजेबः शासितवान् आसीत्। अकबरस्यानन्तरम् अयमेव अधिककालं यावत् शासनं कृतवान्। स्व जीवितकाले दक्षिणभारतपर्यन्तं साम्रज्यस्य विस्तारकरणे अस्य महान् प्रयासः आसीत्। किन्तु अस्य मरणानन्तरम् मोघलसाम्राज्यस्य उत्तमस्थितिः नासीत्। अस्य शासनकाले मोघलसाम्राज्यस्य उत्तमास्थितिः आसीत्। ऐतिहासिकानं वर्णनम् एवमासीत् अस्य साम्राज्यम् अस्य शासनकाले धनधान्येन पूर्णम् आसीत्। औरङ्गजेबः स्वसाम्राज्ये इस्लाम् आधारितनियमान् स्थापितवान्। आदौ यवनजनानाम् उपरि करम् अधिकं स्थापितवान् आसीत्। स्वजानानाङ्कृते अपि अधिककरस्थापितः प्रथमः राजा आसीत्। औरङ्गजेबः हिन्दूदेवालयान् नाशितवान् आसीत्। एवं गुरुतेज् बहद्दूरम् मारितवान् आसीत्।
==जीवनम्==
"https://sa.wikipedia.org/wiki/औरङ्गजेब" इत्यस्माद् प्रतिप्राप्तम्