"अनुव्याख्यानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ९:
'''चतुरश्चतुरः शिष्यान् लीलयाऽनलेखयत्॥''' इति॥<br>
==व्याख्यानानि==
*अस्याः कृतेः [[सन्न्यायरत्नावली]] इति एका टीका प्रसिद्धा भवति। अस्याः टीकायाः कर्ता [[श्रीपद्मनाभतीर्थः]] भवति।
*[[श्रीनारायणपण्डितः|श्रीनारायणपण्डितस्य]] [[नयचन्द्रिका]] इति प्रसिद्धा टीका भवति।
*[[श्रीजयतीर्थः|श्रीजयतीर्थस्य]] सुप्रसिद्धा [[न्यायसुधा]] टीका भवति। अस्या टीकायाः व्याख्यानानि ३२ अपेक्षयाधिकानि सन्ति।
*[[श्रीवादिराजः|श्रीवादिराजस्य]] [[गुर्वर्थदीपिका]] प्रसिद्धा अस्ति।
*[[श्रीयदुपत्याचार्यः|श्रीयदुपत्याचार्यस्य]] [[न्यायसुधाविवृतिः]] इति।
*[[श्रीविद्याधीशतीर्थः|श्रीविद्याधीशतीर्थस्य]] [[वाक्यार्थचन्द्रिका]] प्रसिद्धा अस्ति।
*[[पाण्डुरङ्गि केशवाचार्यः|पाण्डुरङ्गि केशवाचार्यस्य]] [[शेषवाक्यार्थचन्द्रिका]] टीका विद्यते।
*[[राघवेन्द्रस्वामी|श्रीराघवेन्द्रस्य]] “परिमळ” बहुमुख्या प्रसिद्धा टीका भवति।
 
[[वर्गः:द्वैतग्रन्थाः]]
"https://sa.wikipedia.org/wiki/अनुव्याख्यानम्" इत्यस्माद् प्रतिप्राप्तम्