"नदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
==उच्चतालेखः==
[[File:Melting Toe of Athabasca Glacier.jpg|thumb|right|अथाबस्का-हिमान्याः गलन् निम्नभागः, [[जैस्पर्-राष्ट्रियोद्यानम् इत्यत्र]], [[Alberta|अल्बर्टा, कनाडा]].]]
[[File:Loboc river.png|thumbnail|Theबोहोल् Lobocइत्यत्र River in [[Bohol]]फिलीपीन्स्-देशे, [[Philippines]].लोबोक्-नदी]]
[[File:NileDelta-EO.JPG|thumb|left|[[नैलनद्याः डेल्टा]], भूकक्षातः यथादृष्टम्। नैलडेल्टा तु तरङ्गप्रधानडेल्टायाः उदाहरणम् अस्ति, यस्य त्वाकारः डेल्टा इति ग्रीकवर्णस्य इव भवति, यदाधृत्य डेल्टा इति नाम प्रयुक्तम्।]]
[[File:NileDelta-EO.JPG|thumb|left|[[Nile River delta]], as seen from Earth orbit. The Nile is an example of a wave-dominated delta that has the classic Greek letter delta (Δ) shape after which river deltas were named.]]
[[File:PIA16197 Titan river.jpg|thumb|right|शनिग्रहस्य टैटन् इति चन्द्रे 400 किलोमीटरमितायाः मीथेन्-ईथेन् इत्येतेषां नद्याः रेडार्-चित्रम्]]
==उपयोगाः==
"https://sa.wikipedia.org/wiki/नदी" इत्यस्माद् प्रतिप्राप्तम्