"कोटो (वाद्यम्)" इत्यस्य संस्करणे भेदः

कोटो इति जपानदेशस्य तारवाद्य:। त्रयॊदशानि स्व... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ७:
[[File:Japanese Koto.jpg|thumb|right|200px|त्रयोदशानां स्वरताराणां कोटो]]
कोटो जपानदेशे ७ वा ८ वा ख्रिस्तवर्षे प्रसिद्ध: अभूत्। निंजासाम्प्रदाये कोटो एकमेव रवतारस्य अभूत् तदा कालश: एतेषां रवताराणां संख्या ५-७ पर्यन्तं वृद्धिंगता। नाराकाले एषा १२ अभूत् १३ स्वरताराणां पर्यन्तं वृद्धिंगता च। ''किन नो कोटो'' एतस्य उच्चार: किन तदा ''सोऊ नो कोटो'' एतस्य उच्चार: सो इति अभवत्।
 
[[वर्गः:वाद्ययन्त्राणि]]
"https://sa.wikipedia.org/wiki/कोटो_(वाद्यम्)" इत्यस्माद् प्रतिप्राप्तम्