"ओलम्पिक् ज्वाला" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Modifying en:Olympic flame
No edit summary
पङ्क्तिः १०:
 
ओलिम्पक्ज्वालायाः उद्गमः जातः पुरातनक्रीडावसरे एव (क्रि.पू.७७६ क्रि.श. ३९३) एतस्याः ज्वालायाः प्रवर्तनं सूर्यरश्मीनां द्वारा ग्रीसदेशस्य ओलिम्पियाप्रदेशस्थे हेरामन्दिरे प्रधानार्चिकायाः आध्वर्यत्वे क्रियमाणे विधिपूर्वकामारोह क्रियते स्म । सा च प्रक्रिया २७०० वर्षेभ्यः अनन्तरं गते मार्चमासस्य २४ तमे दिनाङ्के पुनः आवृत्ता । अस्मिन् अवसरे ग्रीकदेशीया अभिनेत्री म्यारियान्फप्लिटो प्रधानार्चिकायाः पात्रं निरुढवती । सा हेरामन्दिरस्य पुरतः दीपदण्डे अग्निं संयोज्य तं दीपं ग्रीकक्रीडापटवे अलेक्साण्ड्रोसनिकोलायडिसाय अयच्छत् (चित्रं द्दश्यताम्) ।
ग्रीसदेशं परितः षण्णां दिनानाम् अखण्डधवनस्य अनन्तरं [[२००८]] तमवेषस्य आतिथेयाय चिनादेशाय ज्वाला प्रदत्ता आधुनिकोलिम्पिक्क्रीडोत्सवाय ओलिम्पिक्ज्वाला ऐदम्प्राथम्येन [[१९२८]] तमे वर्षे जाते अमस्टरडामक्रीडोत्सवे प्रवर्तिता । [[१९३६]] तमे वर्षे बर्लीन् -क्रीडोत्सवे एव अखण्डधावनम् आरब्धम् । ओलिम्पियातः बर्लिनप्र्यन्तं दीप्दण्ड्स्य नयने ३००० धावकाः सहकारम् अकुर्वन् । अत्र उपयुज्यमानः दीपदण्डः चित्रायसा निर्मितः अस्ति ।
 
==External links==
"https://sa.wikipedia.org/wiki/ओलम्पिक्_ज्वाला" इत्यस्माद् प्रतिप्राप्तम्