"गान्धीनगरम्" इत्यस्य संस्करणे भेदः

गुजरातराज्ये किञ्चन मण्डलम् ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
{{Infobox settlement
[[गुजरातराज्यम्|गुजरातराज्ये]] किञ्चन मण्डलम् अस्ति [[गान्धिनगरमण्डलम्]] । अस्य मण्डलस्य केन्द्रम् अस्ति गान्धिनगरम् ।
| name = Gandhinagar
| native_name = ગાંધીનગર
| native_name_lang = gu
| other_name =
| settlement_type = Capital City
| image_skyline = SACHIVALAY_PANORAMA.jpg
| image_alt =
| image_caption = Panorama of Gujarat Legislative assembly
| nickname = Ecopolite city/Cosmopolite city
| map_alt =
| map_caption =
| pushpin_map = India Gujarat
| pushpin_label_position = right
| pushpin_map_alt =
| pushpin_map_caption =
| latd = 23.22
| latm =
| lats =
| latNS = N
| longd = 72.68
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = Country
| subdivision_name =
| subdivision_type1 = State
| subdivision_name1 = [[Gujarat]]
| subdivision_type2 = District
| subdivision_name2 = [[Gandhinagar District|Gandhinagar]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| leader_title = Municipal commissioner
| leader_name = R.C.Kharsan
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 = 177
| elevation_footnotes =
| elevation_m = 81
| population_total = 195891
| population_as_of = 2001
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_note =
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = Gujarati, Hindi
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PIN]]
| postal_code = 382010
| area_code_type = Telephone code
| area_code = 079
| registration_plate = GJ-18
| website =
| footnotes =
}}
 
 
[[गुजरातराज्यम्|गुजरातराज्ये]] किञ्चन मण्डलम् अस्ति [[गान्धिनगरमण्डलम्]] । इदं मण्डलम् तावत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] प्रशासनविभागः। अस्य मण्डलस्य केन्द्रम् अस्ति गान्धिनगरम् यत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] राजधानी। अस्य निर्माणम् १९६४ तमे वर्षे सञ्जातम्।
 
मण्डलस्य अस्य विस्तीर्णमस्ति ६४९ चतुरस्रकिलोमीटर् परिमितम्। जनसङ्ख्या तु १३,३४,४५५ यस्मिन् ३५.०२ प्रतिशतं जनाः नगरीयाः (२००१ जनसङ्ख्यागणना)। मण्डलेस्मिन् गान्धिनगरम् अपि च चान्द्खेडा, मोटेरा, अदलज् इति त्रीणि उपनगराणि २१६ ग्रामाः च अन्तर्भवन्ति। अस्य मण्डलस्य ईशान्ये सबरकान्थः, आग्नेये खेडा, नैऋत्ये [[अहमदाबाद्]], वायव्ये मेह्साना इत्येतानि नगराणि सन्ति। सबरकान्थखेडामेह्सानानगरेषु अधिकजनाः वसन्ति। एतानि नगराणि [[गुजरातराज्यम्|गुजरातराज्यस्य]] अपि च पश्चिमभारतस्य व्यापारकेन्द्राणि।
 
गान्धिनगरम् [[चण्डीगढ]] वत् सुसज्जितम्। अस्मिन् ३० विभागाः सन्ति। प्रत्येकस्यापि विभागस्य दैर्घ्यता विस्तृतिश्च १ किलोमीटर् परिमितम्। प्रत्येकस्मिन् विभागे प्राथमिकमाध्यमिकप्रौढशालाः, चिकित्सालयः, आपणानि, अनुरक्षणकार्यालयाः च सन्ति।
 
सुप्रसिद्धः रमणीयः अक्षरधामदेवालयः गान्धिनगरे विंशतितमे विभागे (in Sector : 20) अस्ति।
 
गान्धिनगरे बह्व्यः शिक्षणसंस्थाः सन्ति। ताः धीरूभाई अम्बानी इन्स्टिट्यूट् आफ् ऐसिटि, इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्, गुजरातन्यायविश्वविद्यालयः। [[गुजरातराज्यम्|गुजरातराज्ये]] शिक्षणक्षेत्रे गान्धिनगरस्य सर्वोच्चस्थानं वर्तते। अतः गान्धिनगरम् [[गुजरातराज्यम्|गुजरातराज्यस्य]] "हृदयभाग" इति प्रसिद्धम्।
[[चित्रम् :SACHIVALAY PANORAMA.jpg|500px|left|thumb|'''सचिवालयः''']]
 
 
 
 
[[वर्गः: गुजरातराज्यस्य प्रमुखनगराणि]]
"https://sa.wikipedia.org/wiki/गान्धीनगरम्" इत्यस्माद् प्रतिप्राप्तम्