"गान्धीनगरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७५:
गान्धिनगरे बह्व्यः शिक्षणसंस्थाः सन्ति। ताः - धीरूभाई अम्बानी इन्स्टिट्यूट् आफ् ऐसिटि, इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्, गुजरातन्यायविश्वविद्यालयः। [[गुजरातराज्यम्|गुजरातराज्ये]] शिक्षणक्षेत्रे गान्धिनगरस्य सर्वोच्चस्थानं वर्तते। अतः गान्धिनगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] "हृदयभागः" इति प्रसिद्धम्।
 
[[File:SACHIVALAY PANORAMA.jpg|thumb|700px500px|center|दशमे विभागे विद्यमानं गुजरातराज्यस्य सचिवालयस्य दृश्यम्]]
 
[[वर्गः: गुजरातराज्यस्य प्रमुखनगराणि]]
पङ्क्तिः १०८:
[[ro:Gandhinagar]]
[[ru:Гандинагар]]
[[sa:गाँधीनगर]]
[[fi:Gandhinagar]]
[[sv:Gandhinagar]]
"https://sa.wikipedia.org/wiki/गान्धीनगरम्" इत्यस्माद् प्रतिप्राप्तम्