"गान्धीनगरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
| longEW = E
| coordinates_display = inline,title
| subdivision_type = राष्ट्रम्[[देशः]]
| subdivision_name = [[भारतम्]]
| subdivision_type1 = राज्यम्
पङ्क्तिः ५२:
| demographics_type1 =भाषाः
| demographics1_title1 = अधिकृतभाषाः
| demographics1_info1 = गुजरातीभाषा[[गुजराती]],हिन्दीभाषा[[हिन्दी]]
| timezone1 = IST
| utc_offset1 = +५ : ३०
| postal_code_type = PINपिन्
| postal_code = ३८२ ०१०
| area_code_type = दूरवाणीसङ्केतः
पङ्क्तिः ६७:
[[गुजरातराज्यम्|गुजरातराज्ये]] किञ्चन मण्डलम् अस्ति [[गान्धिनगरमण्डलम्]] । इदं मण्डलं तावत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] प्रशासनविभागत्वेनैव संस्थापितम् । अस्य मण्डलस्य केन्द्रम् अस्ति '''गान्धिनगरम्''' ({{lang-gu|ગાંધીનગર}}) यत् गुजरातराज्यस्य राजधानी । अस्य निर्माणम् १९६४ तमे वर्षे सञ्जातम्।
 
मण्डलस्य अस्य विस्तीर्णमस्ति ६४९ चतुरस्रकिलोमीटर्-परिमितम्। जनसङ्ख्या तु १३,३४,४५५ यस्मिन् ३५.०२ प्रतिशतं जनाः नगरीयाः (२००१ जनसङ्ख्यागणना)। मण्डलेस्मिन्मण्डलेऽस्मिन् गान्धिनगरम् अपि च चान्द्खेडा, मोटेरा, अदलज्अदलाज् इति त्रीणि उपनगराणि २१६ ग्रामाः च अन्तर्भवन्ति। अस्य मण्डलस्य ईशान्ये सबरकान्थः, आग्नेये खेडा, नैऋत्ये [[अहमदाबाद्]], वायव्ये मेह्साना[[मेहसाणा]] इत्येतानि नगराणि सन्ति। सबरकान्थखेडामेह्सानानगरेषुसबरकान्थखेडा[[मेहसाणा]]नगरेषु अधिकजनाः वसन्ति। एतानि नगराणि [[गुजरातराज्यम्|गुजरातराज्यस्य]] अपि च पश्चिमभारतस्य वाणिज्यकेन्द्राणि वर्तन्ते ।
 
गान्धिनगरम् [[चण्डीगढ]]वत् सुसज्जितम्। अस्मिन् ३० विभागाः सन्ति। प्रत्येकस्यापि विभागस्य दैर्घ्यता विस्तृतिश्च १ किलोमीटर्-परिमितम्। प्रत्येकस्मिन् विभागे प्राथमिकमाध्यमिकप्रौढशालाः, चिकित्सालयः, आपणाः, अनुरक्षणकार्यालयाः च सन्ति।
"https://sa.wikipedia.org/wiki/गान्धीनगरम्" इत्यस्माद् प्रतिप्राप्तम्