"गान्धीनगरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६९:
मण्डलस्य अस्य विस्तीर्णमस्ति ६४९ चतुरस्रकिलोमीटर्-परिमितम्। जनसङ्ख्या तु १३,३४,४५५ यस्मिन् ३५.०२ प्रतिशतं जनाः नगरीयाः (२००१ जनसङ्ख्यागणना)। मण्डलेऽस्मिन् गान्धिनगरम् अपि च चान्द्खेडा, मोटेरा, अदलाज् इति त्रीणि उपनगराणि २१६ ग्रामाः च अन्तर्भवन्ति। अस्य मण्डलस्य ईशान्ये सबरकान्थः, आग्नेये खेडा, नैऋत्ये [[अहमदाबाद्]], वायव्ये [[मेहसाणा]] इत्येतानि नगराणि सन्ति। सबरकान्थखेडा[[मेहसाणा]]नगरेषु अधिकजनाः वसन्ति। एतानि नगराणि [[गुजरातराज्यम्|गुजरातराज्यस्य]] अपि च पश्चिमभारतस्य वाणिज्यकेन्द्राणि वर्तन्ते ।
 
गान्धिनगरम् [[चण्डीगढ]]वत् सुसज्जितम्। अस्मिन् ३० विभागाः सन्ति। प्रत्येकस्यापि विभागस्य दैर्घ्यता विस्तृतिश्च १ किलोमीटर्-परिमितम्। प्रत्येकस्मिन् विभागे प्राथमिकमाध्यमिकप्रौढशालाः, चिकित्सालयः, आपणाः, अनुरक्षणकार्यालयाः(maintenance office) च सन्ति।
 
सुप्रसिद्धः रमणीयः अक्षरधामदेवालयः गान्धिनगरे विंशतितमे विभागे (in Sector : 20) अस्ति।
 
गान्धिनगरे बह्व्यः शिक्षणसंस्थाः सन्ति। ताः - धीरूभाई[[धीरूभायी अम्बानी इन्स्टिट्यूट् आफ् ऐसिटिआय् सी टी]], [[इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्]], गुजरातन्यायविश्वविद्यालयः।[[गुजरातन्यायविश्वविद्यालयः]]। [[गुजरातराज्यम्|गुजरातराज्ये]] शिक्षणक्षेत्रे गान्धिनगरस्य सर्वोच्चस्थानं वर्तते। अतः गान्धिनगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] "हृदयभागः" इति प्रसिद्धम्।
 
[[File:SACHIVALAY PANORAMA.jpg|thumb|500px|center|दशमे विभागे विद्यमानं गुजरातराज्यस्य सचिवालयस्य दृश्यम्]]
"https://sa.wikipedia.org/wiki/गान्धीनगरम्" इत्यस्माद् प्रतिप्राप्तम्