पङ्क्तिः २४:
 
तत्र भवता पूर्वे मध्वाचार्याणां कृतयः इति वर्गः प्रयुक्तः पश्चाच्च [https://sa.wikipedia.org/w/index.php?title=%E0%A4%A6%E0%A4%B6%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%AF%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%A8%E0%A5%8D%E0%A4%A5%E0%A4%83&action=history दशोपनिषद्भाष्यग्रन्थः] इत्यत्र मध्वाचार्यस्य कृतयः इति। वर्गनाम्नः साम्यं अपेक्षितम्, नोचेत् तौ भिन्नौ वर्गौ भविष्यतः। मम मतेन मध्वाचार्यस्य इत्येव युक्तम् यस्मात् एतत् सहजं स्वाभाविकं पदम् एव पाठकस्य मनसि आगच्छति। भवतः परिश्रमोपेतकार्यं साधुवादार्हम्। धन्यवादाः। -[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) ०९:३८, १९ जनुवरि २०१३ (UTC)
अस्तु, ममापि आशा मध्वाचार्यस्य कृतयः इत्येव अस्ति। यत्र मध्वाचार्याणां कृतयः इति योजितवान् अस्मि तं वर्गं निष्कासयामि। धन्यवादाः।
०४:१२, २१ जनुवरि २०१३ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Bhaskar_Bhatt_Joshi" इत्यस्माद् प्रतिप्राप्तम्