"रामः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ps:رام
No edit summary
पङ्क्तिः २६:
== [[रावणः|रावण]]वधः ==
[[सीता]]पहरणानन्तरं रामः वानरसैन्यस्य साहाय्येन [[सीता]]न्वेषणकार्यमारब्धवान् । [[हनूमान्|हनूमता]] [[श्रीलङ्का|श्रीलङ्कायां]] सीता दृष्टा । वानरसैन्यं सेतुबन्धनेन लङ्कां प्रविष्टम् । रावणसैन्येन सह वानरसैन्यस्य युद्धम् आरब्धम् । रामेण रावणस्य हननं कृतम् ।दुष्टात्मा रावणस्य विनाशः जातः। सीतायाः मुक्तिः [[अयोध्या|अयोध्यायां]] रामस्य राज्याभिषेकः अभवत् ।
================================================
 
'''संक्षिप्तं रामायणम्-'''
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्