"मयूरः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Taxobox
[[File:Paonroue.JPG|thumb|मयूरः।]]
| name = मयूरः
| image = Paonroue.JPG
| image_caption = Male [[Indian Peafowl|Indian Peacock]] on display. The elongated upper tail coverts make up the [[#Plumage|train]] of the Indian peacock.
| regnum = [[Animal]]ia
| phylum = [[Chordate|Chordata]]
| classis = [[Bird|Aves]]
| ordo = [[Galliformes]]
| familia = [[Phasianidae]]
| subfamilia = [[Phasianinae]]
| genus = '''''[[Pavo (genus)|Pavo]]'''''<br /><small>[[Carl Linnaeus|Linnaeus]], [[10th edition of Systema Naturae|1758]]</small>
| subdivision_ranks = Species
| subdivision = ''[[Pavo cristatus]]''<br />''[[Pavo muticus]]''
}}
'''मयूरः''' सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य '''बर्ही''' इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव 'मयूरयष्टिः' इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।
==वाहनम्==
"https://sa.wikipedia.org/wiki/मयूरः" इत्यस्माद् प्रतिप्राप्तम्