"आयुर्वेदः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Modifying zh:阿育吠陀
पङ्क्तिः ४२:
=== शल्यतन्त्रम् (Surgery and Midwifery) ===
तन्त्रमिदं पाश्चात्यचिकित्सायां Surgery and Midwifery पदेन व्यपदिश्यते। मूत्रपुरीषयोः निरोधे चर्मशलाकया लोहशलाकया वा शल्यक्रिया, गण्डमालाभेषज्यप्रसङ्गे, दुष्करप्रसवप्रसङ्गेषु च क्रियमाणाः प्रभूताः शल्यक्रियाः (शस्त्रक्रिया) सुश्रुतसंहितायाम् उल्लिखिताः सन्ति।
[[चित्रम्:My Kodak 028.jpg|thumb|200px|'''शिरोधारायन्त्रम्''']]
 
=== शालाक्यतन्त्रम् (Opthamology including ENT and Dentistry) ===
ग्रीवायाः उपरिभागस्य आन्तरिकचिकित्सा शालाक्यान्तर्भूता। चक्षुर्नासागलश्रोत्रमुखसम्बन्धिरोगोणां निवारणोपायाः भृशं वर्णितः। शिरोरोगकेशरोगाणां निवृत्तौ नानाविधोपचाराः समुपलभ्यन्ते। केशवर्धनं, तेषां कृष्णत्वं सौन्दर्यं च, खल्वाटानां चिकित्सनमपि सौषधनिर्देशनम् उपदिष्टम्।
"https://sa.wikipedia.org/wiki/आयुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्