"काठमाण्डू" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६४:
===बौद्धधर्मः===
[[File:IMG 0361 Kathmandu Bodnath.jpg|right|thumb|बौद्धनाथः]]
काठ्मण्डु, तत्र विद्यमानाः स्तूपाः च नेवार्-टिबेटन्-बौद्धानां महत्त्वपूर्णाः सन्ति । बौद्धमतं संस्कृतेन आचर्यते इति निर्देष्टुं योग्यम् एकमेव स्थलं नाम काठ्मण्डु । अत्रत्यौ राजकुमारौराजकुमारी भ्रिकुटिभृकुटी-अरणिकौकलाकारः अरनिको च टिबेट्देशे बौद्धमतस्य प्रचारकार्ये बहु प्रमुखं पात्रम् अवहताम् । शाक्यमुनिवंशजाः अत्रैव न्यवसन् इति विश्वस्यते । १९६० तमात् वर्षात् शाश्वत-टिबेटीयबौद्धानां सङ्ख्या अवर्धत । ५० बौद्धविहाराः वर्तन्ते । अन्ताराष्ट्रिय-बौद्ध-अकाडमि, कोपन्-विहारः, अमिताबविहारः, थार्लाम्-विहारश्च उल्लेखार्हाः ।
 
===अन्यानि मतानि===
"https://sa.wikipedia.org/wiki/काठमाण्डू" इत्यस्माद् प्रतिप्राप्तम्