"ज्योतिराव गोविन्दराव फुले" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding en:Jyotirao Phule
No edit summary
पङ्क्तिः ८:
| other_names = महात्मा फुले
| birth_date = {{Birth date|1827|04|11}}
| birth_place = Katgun, [[Sataraसातारामण्डलम्]], [[British India]] (present-day [[Maharashtraमहाराष्ट्रम्]], [[Indiaभारतम्]])
| death_date = {{Death date and age|1890|11|28|1827|04|11}}
| death_place = [[Puneपुणे]], British India (present-day Maharashtra, India)
| school_tradition =
| main_interests = [[Ethics]], [[religion]], [[humanism]]
पङ्क्तिः २२:
}}
 
महात्मा ज्योतिराव-गोविन्दराव-फुले इत्ययं कश्चन आन्दोलनकारी, विचारकः, समाजसुधारकः, लेखकः, दार्शनिकः, आध्यात्मिकविद्वान्, सम्पादकः तथा च क्रान्तिकारी आसीत्। सः एकोनविशेएकोनविंशे शताब्दे [[भारतम्|भारते]] [[महाराष्ट्रम्|महाराष्ट्रे]] अभवत्। ज्योतिबाफुले तस्य च धर्मपत्नी सावित्रीबायीफुले भारते महिलाशिक्षायाः अग्रगामिनी आस्ताम्। तस्य प्रमुखः प्रभावः शिक्षाक्षेत्रे, कृषिक्षेत्रे, जातिव्यवस्थाक्षेत्रे, महिलानां विधवानां च उत्थाने तथा च अस्पृश्यतोन्मूलने आसीत्। तस्य सर्वाधिका ख्यातिस्तु महिलाशिक्षायां तथा च निम्नजातिजनानां लोकानां च शिक्षायां तस्य प्रयत्नार्थं अस्ति।
 
==सन्दर्भाः==
"https://sa.wikipedia.org/wiki/ज्योतिराव_गोविन्दराव_फुले" इत्यस्माद् प्रतिप्राप्तम्