"बीदरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
| pushpin_label_position =
| pushpin_map_alt =
| pushpin_map_caption = कर्नाटकराज्येकर्णाटकराज्ये बीदरमण्डलम्
| latd = 17
| latm = 55
पङ्क्तिः २२:
| longEW = E
| coordinates_display = inline,title
| subdivision_type = राष्ट्रम्[[देशः]]
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 = [[States and territories of India|Stateराज्यम्]]
| subdivision_name1 = [[कर्णाटकराज्यम्]]
| subdivision_type2 =
पङ्क्तिः ३३:
| named_for =
| parts_type = उपमण्डलानि
| parts = बीदर-उपमण्डलम्, भाल्कि-उपमन्डलम्, औराद-उपमण्डलम्, बसवकल्याण-उपमण्डलम्, हुम्नाबाद-उपमण्डलम्
| parts = बीदरउपमण्डलम्, भाल्किउपमन्डलम्, औरादउपमण्डलम्, बसवकल्याणउपमण्डलम्, हुम्नाबादउपमण्डलम्
| seat_type = Headquarters
| seat = [[बीदरनगरम्]]
पङ्क्तिः ५४:
| population_footnotes =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृतअधिकृताः
| demographics1_info1 = [[कन्नडभाषा]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PINपिन्]]
| postal_code = ?? -->
<!--
पङ्क्तिः ६७:
| blank1_name_sec1 = [[Human sex ratio|Sex ratio]]
| blank1_info_sec1 = 1.05 पु/स्त्री
| blank2_name_sec1 = [[हैदराबाद् मण्डलम्| हैदराबादनगरात्]] दूरम्
| blank2_info_sec1 = {{convert|120|km|mi}}
| blank3_name_sec1 = [[बेङ्गळूरु]]तः दूरम्
पङ्क्तिः ७७:
}}
 
[[File:Karnataka-districts-Bidar.png|thumb|left|'''कर्णाटके बीदर् मण्डलम्बीदरमण्डलम्''']]
[[File:Bidar-district.png|thumb|right|400px|बीदरमण्डलम्]]
बीदर् मण्डलंबीदरमण्डलं [[कर्णाटक]]स्य उत्तरसीमान्ते स्थितं मण्डलम् अस्ति । मण्डलकेन्द्रस्यापि नाम बीदर्बीदर इत्येव अस्ति । पूर्वम् एतत् बिजापुरस्य बहमनि- सुल्तानानां प्रशासने आसीत् । बीदरमण्डलस्य [[बसवकल्याणम्|बसवकल्याणतः]] आरब्धा शरणसंस्कारक्रान्तिः कालान्तरे विश्वाद्यन्तं प्रासरत् । वायुसेनायाः प्रशिक्षणकेन्द्रं कर्णाटकस्य अभिमानस्य विषयः एव ।
अस्य मण्डलस्य चारित्रिकं महत्वम् अस्ति । अत्रैव [[बसवेश्वरः|बसवण्णमहोदयस्य]] बहमनिसुल्तानानां च काले [[नवशिलायुग]]स्य अवशेषाः लब्धाः । [[राष्ट्रकूटाः|राष्ट्रकूटवंशजाः]], [[देवगिरियादवाः]], [[काकतीयाः]] एतस्य मण्डलस्य शासनं कृतवन्तः । मण्डलस्य बसवकल्याणं चालुक्यानां राजधानी आसीत् । क्रि.श. १४२४ तमे वर्षे बीदरनगरं बिजापुरस्य बहमनिसुल्तानानां राजधानी अपि आसीत् । क्रि.श. १६५९ वर्षे एतत् मोघल् नृपस्य औरङ्गजेबस्य हस्तगतम् आसीत् । स्वातन्त्र्योत्तरं क्रि.श. १९५६ तमे वर्षे कर्णाटकस्य पुनर्विभागसमये बीदरमण्डलं निरूपितम् । [[कर्णाटक]]स्य उत्तरे भागे प्रसिद्धं मण्डलम् अस्ति । पूर्वं हैदराबादसंस्थानस्य अधीने आसीत् ।
 
==विस्तीर्णता==
"https://sa.wikipedia.org/wiki/बीदरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्