"बीदरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०४:
==वेशभूषणानि==
==कृषि==
ग्रामीणभागे जनानां प्रमुखः उद्योगः नाम कृषिः एव । जूर्णम् अत्रत्यं प्रधानं कृष्युत्पन्नम् अस्ति । अस्मिन् मण्डले [[मुद्गः]], [[चणकः]], [[माषः]], [[व्रीहिःव्रीहि:]],[[कलायः]], [[गोधूमः]], [[आढकीतुवरी]], [[इक्षुदण्डः]], [[मरीचिका]] इत्यादीनां वर्धनम् अपि भवति । किन्तु एषु दिनेषु कृषकाणाम् मानसिकता सूर्यकान्तेः वर्धने दृश्यते । अतः इदानीं सूर्यकान्तेः वर्धनम् एव अधिकतया दृश्यते ।
==उद्यमाः==
वंशदारुभिः निर्मिताः सूक्ष्माः शिल्पकलाः अत्र प्रसिद्धाः सन्ति । अत्र ताम्रपुष्पाञ्जनयोः लोहयोः मिश्रणेन अलङ्कारिकपात्राणि निर्मीयन्ते ।
"https://sa.wikipedia.org/wiki/बीदरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्