"बीदरमण्डलम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८७:
[[बीदरलोकसभाक्षेत्रम्]]
==विधानसभाक्षेत्राणि==
*१) [[चिञ्चोळीविधानसभाक्षेत्रम्|चिञ्चोळी]]
*२) [[आळन्दविधानसभाक्षेत्रम्|आळन्द]]
*३) [[बसवकल्याणविधानसभाक्षेत्रम्|बसवकल्याणम्]]
*४) [[हुम्नाबादविधानसभाक्षेत्रम्|हुम्नाबाद्]]
*५) [[दक्षिणबीदरविधानसभाक्षेत्रम्|दक्षिणबीदर]]
*५) बीदरदक्षिणम्
*६) [[बीदरविधानसभाक्षेत्रम्|बीदर]]
*७) [[भाल्कीविधानसभाक्षेत्रम्|भाल्की]]
*८) [[औरादविधानसभाक्षेत्रम्|औराद्]]
 
==नद्यः==
[[माञ्जरा]] मण्डलस्य एका प्रमुखा नदी अस्ति । [[गोदावरीनदी|गोदावर्याः]] उपनदी एषा ९७ कि.मी. दीर्घा, पूर्वाभिमुखं प्रवहति । [[कारञ्जा]] इति अन्येका नदी अत्र प्रवहति । भाल्कीप्रदेशे एषा माञ्जरानद्या सम्मिलति । [[बसवकल्याणम्|बसवकल्याणे]] उद्भूता [[मुल्लारी]] नदी [[गुल्बर्गामण्डलम्|गुल्बर्गागमण्डलं प्रविशति]] । चुलकि गण्डोरि, नगरवाला, हुडगि हल्लिखेड इत्याद्याः लघुनद्यः सन्ति ।
"https://sa.wikipedia.org/wiki/बीदरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्