"गान्धीनगरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७४:
 
गान्धिनगरे बह्व्यः शिक्षणसंस्थाः सन्ति। ताः -[[धीरूभायी अम्बानी इन्स्टिट्यूट् आफ् आय् सी टी]], [[इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्]], [[गुजरातन्यायविश्वविद्यालयः]]। [[गुजरातराज्यम्|गुजरातराज्ये]] शिक्षणक्षेत्रे गान्धिनगरस्य सर्वोच्चस्थानं वर्तते। अतः गान्धिनगरं [[गुजरातराज्यम्|गुजरातराज्यस्य]] "हृदयभागः" इति प्रसिद्धम्।
 
 
 
 
[[File:SACHIVALAY PANORAMA.jpg|thumb|500px|center|दशमे विभागे विद्यमानं गुजरातराज्यस्य सचिवालयस्य दृश्यम्]]
"https://sa.wikipedia.org/wiki/गान्धीनगरम्" इत्यस्माद् प्रतिप्राप्तम्