"पी टी उषा" इत्यस्य संस्करणे भेदः

ce
पङ्क्तिः १:
पि टि उषा इति प्रसिद्धा पिलवुल्लकण्डि तेक्केपरम्बिल् उषा'''पिलवुल्लकण्डितेक्केपरम्बिलुषा''' (मलयालम्: {{lang-ml|പിലാവുള്ളകണ്ടി തെക്കേ പറമ്പിൽ ഉഷ)(}}; जननम् - जून् २७, १९६४; ''पी टी उषा'' इति प्रसिद्धा) केरलराज्यीया[[केरलराज्यात्]] भारतीयक्रीडापट्वीभारतीया अस्तिक्रीडका अस्ति। १९७९ तः भारतीयक्रीडापटुभिः सह तस्याः सम्पर्कः वर्तते । भारतस्य अत्युत्तमक्रीडापटुषु एषा अन्यतमा इति परिगण्यते । सापरिगण्यते। ''भारतीयरेखामार्ग-क्षेत्रयोः राज्ञी'' (queen of Indian track and field) राज्ञी इत्यपि सा निर्दिश्यतेनिर्दिश्यते।{{cn|date=February 2013}} ''पय्योलि एक्स्प्रेस्'' इति तस्याः उपनाम ।उपनाम। अद्यत्वे सा केरके कोयिलण्डिप्रदेशे 'उषाक्रीडाशालां' चालयति ।चालयति।
[[File:P. T. Usha.jpg|thumb|right|पि टि उषा]]
पि टि उषा केरलराज्ये कोझिकोड्जनपदे पय्योलिग्रामे जन्म प्राप्नोत् ।प्राप्नोत्। १९७६ तमे वर्षे केरलसर्वकारेण महिलानां कृते क्रीडाशाला आरब्धा ।आरब्धा। उषा स्वस्य जनपदस्य प्रतिनिधित्वेन तत्र अवसरं प्राप्नोत् । प्राप्नोत्।
पि टि उषा इति प्रसिद्धा पिलवुल्लकण्डि तेक्केपरम्बिल् उषा (मलयालम्: പിലാവുള്ളകണ്ടി തെക്കേ പറമ്പിൽ ഉഷ)(जननम् - जून् २७, १९६४) केरलराज्यीया भारतीयक्रीडापट्वी अस्ति । १९७९ तः भारतीयक्रीडापटुभिः सह तस्याः सम्पर्कः वर्तते । भारतस्य अत्युत्तमक्रीडापटुषु एषा अन्यतमा इति परिगण्यते । सा ''भारतीयरेखामार्ग-क्षेत्रयोः'' (queen of Indian track and field) राज्ञी इत्यपि सा निर्दिश्यते । ''पय्योलि एक्स्प्रेस्'' इति तस्याः उपनाम । अद्यत्वे सा केरके कोयिलण्डिप्रदेशे 'उषाक्रीडाशालां' चालयति ।
पि टि उषा केरलराज्ये कोझिकोड्जनपदे पय्योलिग्रामे जन्म प्राप्नोत् । १९७६ तमे वर्षे केरलसर्वकारेण महिलानां कृते क्रीडाशाला आरब्धा । उषा स्वस्य जनपदस्य प्रतिनिधित्वेन तत्र अवसरं प्राप्नोत् ।
 
==वृत्तिजीवनयात्रा==
"https://sa.wikipedia.org/wiki/पी_टी_उषा" इत्यस्माद् प्रतिप्राप्तम्