"बसवकल्याणम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding ms:Basavakalyan
No edit summary
पङ्क्तिः १:
[[File:Basava Kalyan Fort 1.2.JPG|thumb|बसवकल्याणस्य दुर्गःदुर्गम्]]
 
[[कर्णाटकम्|कर्णाटके]] किञ्चन प्रमुखं मण्डलम् अस्ति [[बीदरमण्डलम्]] । अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति बसवकल्याणम् । बसवकल्याणस्य प्रभावः कर्णाटकस्य इतिहासस्योपरि महान् अस्ति । एतस्य ग्रामस्य पुराणपृष्ठभूमिका अस्ति । ऎतिहासिकपृष्ठभूमिका अपि अस्ति । सहस्राधिकानां शिवशरणानां पादधूलि एषः ग्रामः पवित्रः जातः अस्ति । चालुक्यानां राजधानी इत्यपि नाम अस्ति । कळचूरी राजानामपि राजधानी आसीत् । कल्याणि, कल्याणपुरम् इत्यपि नाम अस्ति । एषः ग्रामः बीदरतः ९ कि.मी. दूरे अस्ति ।
कल्याणे चालुक्याः, देवगिरौ यादवाः तोगलकाः, बह्मनि, बरीदशाही, आदिलशाही, मोगलाः, मराठाः इत्यादयः शासनं कृतवन्तः । अत्रत्यं लघु दुर्गं वास्तुदृष्ट्या महत्वपूर्णम् अस्ति ।
"https://sa.wikipedia.org/wiki/बसवकल्याणम्" इत्यस्माद् प्रतिप्राप्तम्