"बसवकल्याणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = बसवकल्याणम्
| native_name =
| native_name_lang =
| other_name =
| nickname =
| settlement_type = नगरम्
| image_skyline =
| image_alt =
| image_caption =
| pushpin_map = India Karnataka
| pushpin_label_position = right
| pushpin_map_alt =
| pushpin_map_caption = Location in Karnataka, India
| latd = 17
| latm = 52
| lats = 22
| latNS = N
| longd = 76
| longm = 56
| longs = 59
| longEW = E
| coordinates_display = inline,title
| subdivision_type = [[देशः]]
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 = [[States and territories of India|राज्यम्]]
| subdivision_name1 = [[कर्णाटकम्]]
| subdivision_type2 = [[List of districts of India|मण्डलम्]]
| subdivision_name2 = [[बीदरमण्डलम्|बीदर]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m = 621
| population_total = 102546
| population_as_of = 2006
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृताः
| demographics1_info1 = [[कन्नड]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|पिन्]]
| postal_code = 585 327
| area_code_type = Telephone code
| area_code = 08481
| registration_plate = KA39
| website =
| footnotes =
}}
 
[[File:Basava Kalyan Fort 1.2.JPG|thumb|बसवकल्याणस्य दुर्गम्]]
 
[[कर्णाटकम्|कर्णाटके]] किञ्चन प्रमुखं मण्डलम् अस्ति [[बीदरमण्डलम्]] । अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति बसवकल्याणम् । बसवकल्याणस्य प्रभावः कर्णाटकस्य इतिहासस्योपरि महान् अस्ति । एतस्य ग्रामस्य पुराणपृष्ठभूमिका अस्ति । ऎतिहासिकपृष्ठभूमिका अपि अस्ति । सहस्राधिकानां शिवशरणानां पादधूलिपादधूल्या एषः ग्रामः पवित्रः जातः अस्ति । चालुक्यानां राजधानी इत्यपि नाम अस्ति । कळचूरी राजानामपि राजधानी आसीत् । कल्याणिकल्याणी, कल्याणपुरम् इत्यपि नाम अस्ति । एषः ग्रामः बीदरतः ९ कि.मी. दूरे अस्ति ।
कल्याणे चालुक्याः, देवगिरौ यादवाः तोगलकाः, बह्मनि, बरीदशाही, आदिलशाही, मोगलाः, मराठाः इत्यादयः शासनं कृतवन्तः । अत्रत्यं लघु दुर्गं वास्तुदृष्ट्या महत्वपूर्णम् अस्ति ।
 
==इतिहासः==
कल्याणचालुक्येषु प्रसिध्दःप्रसिद्धः राजा षष्ठः [[विक्रमादित्यः-६]] । एतस्य कालः सुवर्णयुगम्सुवर्णयुगः इति कथ्यते । विक्रमशकस्य आरम्भः २६-२-१०७७ तः अभवत् । एतस्मिन् काले बहिर्भागेभ्यः, अन्यदेशेभ्यः पण्डिताः, पामराः, राजश्रयार्थम् आगच्छन्ति स्म । काश्मीरतः आगतः बिल्लणकविः[[बिल्हणः|बिल्हणकविः]] संस्कृतेसंस्कृतेन [[विक्रमाङ्कदेवचरितम्]] इति काव्यम् अत्रैव लिखितवान्,लिखितवान्। एतेन मिताक्षरम् इति शासनं रूपयितुं साध्यमभवत् ।
कल्याणम् अनेके कवयः स्वकाव्येषु उल्लिखितवन्तः । द्वादशशतकम् अनुलक्ष्य वदामश्र्चेत् अधिकानि वचनानि अत्रैव सृष्टानि । वचनप्रकारैः कन्नडसाहित्यस्य नूतनं जन्म दत्तम् । १२ शतके कल्याणं स्वर्गंस्वर्गम् पराजयत्अतिशेते स्म । कल्याणं दृष्ट्वा स्वर्गस्यापि लज्जा भवति स्म । अत्र सज्जनाः, सहृदयाः, कवयः, पामराः, शिवशरणाः दार्शनिकाः बहवः आसन् । तदा कळचूरीराजः [[बिज्जळः]] राज्यं पालयति स्म । एतस्य समस्तपृथ्वीवल्लभः, समस्तभुवनाश्रयः, त्रिभुवनमल्लः परमेश्र्वरः, परमभट्टारकः इत्यादयः बिरूदाः आसन् ।
एतस्य मन्त्री आसीत् भक्तिभण्डारी [[बसवण्णः]] । एषः कालः सुवर्णाक्षरैः लेखनीयः । समग्रदेशे कल्याणमिति शब्दं श्रुत्वा आनन्दन्तिजनाः आनन्दम् अनुभवन्ति स्म । प्रपञ्चस्य प्रथमलोकसभा इति कथ्यमानः । अनुभवमण्डपः कल्य़ाणे स्थापितः आसीत् । बसवण्णस्य बाल्यकालः बागेवाडीमध्ये चेत् कूडलसङ्गमः विद्याभ्यासस्य बाल्ये दृष्टः आसीत् । बसवण्णेन यः स्वप्नः बाल्ये दृष्टः आसीत् तं साकारीकर्तुं कल्याणे प्रयत्नं कृतवान् ।
कल्याणे बसवण्णस्य प्रभावः अगाधः आसीत् । अन्येभ्यः कल्याणम् आगत्य कायकं बहवः कृतवन्तः । एतादृशानां महापुरूषाणां संख्या महति एव आसीत् । चोळदेशतः मादरचेन्नय्यः, माळवतः डोहारकक्कय्यः, काश्मीरतः मोळिगेमारय्यः, राणीमहादेवी च, अपघानिस्थानतः मरूळशङ्करदेवः उरिलिङ्गपेद्दी दम्पती च, प्रभुदेवः, अक्कमहादेवी, सिध्दरामय्यः, अजगण्णः मुक्तायक्का, गुजराततः आदय्यः, शान्तिनाथः, बिजापुरतः मडिवाळमाचीदेवः, किन्नरीबोम्मय्यः, अम्बिगरचौडय्यः, गाणदकन्नप्पः, हरळय्यः, अक्कनागम्मा, गङ्गम्मा, चिक्कय्यः सोमव्वा - एवं सहस्राधिकाः शिवशरणाः कल्याणमागताः । अत्र वासमपि कृतवन्तः कल्याणं पवित्रं कृतवन्तः । एतेषां स्मरणमेव अस्माकं सौभाग्यम् ।
"https://sa.wikipedia.org/wiki/बसवकल्याणम्" इत्यस्माद् प्रतिप्राप्तम्