"बसवकल्याणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७१:
कल्याणम् अनेके कवयः स्वकाव्येषु उल्लिखितवन्तः । द्वादशशतकम् अनुलक्ष्य वदामश्र्चेत् अधिकानि वचनानि अत्रैव सृष्टानि । वचनप्रकारैः कन्नडसाहित्यस्य नूतनं जन्म दत्तम् । १२ शतके कल्याणं स्वर्गम् अतिशेते स्म । कल्याणं दृष्ट्वा स्वर्गस्यापि लज्जा भवति स्म । अत्र सज्जनाः, सहृदयाः, कवयः, पामराः, शिवशरणाः दार्शनिकाः बहवः आसन् । तदा कळचूरीराजः [[बिज्जळः]] राज्यं पालयति स्म । एतस्य समस्तपृथ्वीवल्लभः, समस्तभुवनाश्रयः, त्रिभुवनमल्लः परमेश्र्वरः, परमभट्टारकः इत्यादयः बिरूदाः आसन् ।
एतस्य मन्त्री आसीत् भक्तिभण्डारी [[बसवेश्वरः]] । एषः कालः सुवर्णाक्षरैः लेखनीयः । समग्रदेशे कल्याणमिति शब्दं श्रुत्वा जनाः आनन्दम् अनुभवन्ति स्म । प्रपञ्चस्य प्रथमलोकसभा इति कथ्यमानः । अनुभवमण्डपः कल्य़ाणे स्थापितः आसीत् । बसवेश्वरस्य बाल्यकालःबसवेश्वरः बागेवाडीमध्येयं चेत् कूडलसङ्गमः विद्याभ्यासस्य बाल्ये दृष्टः आसीत् । बसवेश्वरेण यः स्वप्नःस्वप्नं बाल्ये दृष्टःदृष्टवान् आसीत् तं साकारीकर्तुं कल्याणे प्रयत्नं कृतवान् ।
कल्याणे बसवण्णस्य प्रभावः अगाधः आसीत् । अन्येभ्यः स्थानेभ्यः कल्याणम् आगत्य कायकं बहवः कृतवन्तः । एतादृशानां महापुरूषाणां संख्या महतिमहती एव आसीत् । चोळदेशतः मादरचेन्नय्यः, माळवतः डोहारकक्कय्यः, काश्मीरतः मोळिगेमारय्यः, राणीमहादेवी च, अपघानिस्थानतः मरूळशङ्करदेवः उरिलिङ्गपेद्दी दम्पती च, प्रभुदेवः, अक्कमहादेवी, सिध्दरामय्यः, अजगण्णः मुक्तायक्का, गुजराततः आदय्यः, शान्तिनाथः, बिजापुरतः मडिवाळमाचीदेवः, किन्नरीबोम्मय्यः, अम्बिगरचौडय्यः, गाणदकन्नप्पः, हरळय्यः, अक्कनागम्मा, गङ्गम्मा, चिक्कय्यः सोमव्वा - एवं सहस्राधिकाः शिवशरणाः कल्याणमागताः । अत्र वासमपि कृतवन्तः कल्याणं पवित्रं कृतवन्तः । एतेषां स्मरणमेव अस्माकं सौभाग्यम् ।
वचनप्रकारः कन्नडसाहित्ये विनूतनः विषयः । एषः कल्याणतः एव आरब्धः सदा आढ्यानां गृहे या साहित्यदेवी वसन्ती आसीत् सा निर्धनानां ग्रहमपि आगतवती । अत्र आगत्य तानपि साहित्यकृतिनिर्माणार्थं प्रेरितवती । एषः श्लाघनीयः विषयः । कल्याणभूमिः शिवशरणानां वासभूमिः जाता, कर्मभूमिश्र्च जाता १२ शतके । बसवण्णः यदर्थं कल्याणमागतवान् तदर्थमेव शिवशरणाः आगतवन्तः। तेन भगवान् अल्लमप्रभुः अत्र सुस्थितः । कल्याणे दीपज्वालनाय बहवः सहकारं दत्तवन्तः । सर्वेषामुद्देशः एक एव सः प्रकाशत।
"https://sa.wikipedia.org/wiki/बसवकल्याणम्" इत्यस्माद् प्रतिप्राप्तम्