"हस्तः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding hy:Ձեռք
No edit summary
पङ्क्तिः १:
[[चित्रम्:071228 human hands.JPG|thumb|right|200px|हस्तौ]]
[[File:Tupaia cf javanica 050917 manc.jpg|thumb|200px|Tupaia javanica, Homo sapiens]]
 
अयं हस्तः [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । अनेन हस्तेन एव वयं कार्यं सर्वं कुर्मः । प्रायः जगति मानवस्य एव हस्तः इति पृथक् अङ्गम् अस्ति । प्राणिनां तु हस्तः न भवति । अन्यैः प्राणिभिः (मानवसदृशैः) हस्तः पादत्वेन एव उपयुज्यते ।
"https://sa.wikipedia.org/wiki/हस्तः" इत्यस्माद् प्रतिप्राप्तम्