"ॐ" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रं:Om.svg‎|thumb|right|200px150px|ॐ]]
 
ॐ इत्येदक्षरम् । इदं सर्वं तस्योपव्याख्यानम्। भूतं वर्तमानं भविष्यद् इति यत् अस्ति तत् सर्वम् ॐकारः एव। यच्चान्यत् त्रिकालातीतं तदपि ॐकारमेव।(माण्डुक्योपनिषत्)
"https://sa.wikipedia.org/wiki/ॐ" इत्यस्माद् प्रतिप्राप्तम्