"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५२:
 
==शिष्याः==
मध्वाचार्येण प्रभावितः शिष्याः नैके । तत्र च शास्त्रसंरक्षणार्थं सन्यासदीक्षाम् स्वीकृतवन्तः नवयतयः प्रमुखाः । तेषु अन्यतमः पद्मनाभतीर्थः शास्त्रप्रचारार्थं रामक्षेरत्रादिषुरामक्षेत्रादिषु नियुक्तः । तदन्याः अष्टयतयः उडुपीक्षेत्रे शास्त्रप्रचारार्थं, एवं मध्वाचार्येण प्रतिष्टापितस्य श्रीकृष्णस्य आराधने निर्वहणे च नियुक्ताः । १५ तमे शतमाने वादिराजतीर्थेन श्रीकृष्णदेवालयस्य पुरतः एव सर्वेषां अष्टयतीनां प्रत्येकं अष्ठमठान्अष्ठमठाः स्थापितम् । ते च शिष्याः
:* श्री[[पद्मनाभतीर्थः]] ।
 
 
: ''' उडुपेः अष्टमठानां मूलयतयः '''
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्