"अथणी (कर्णाटकम्)" इत्यस्य संस्करणे भेदः

{{Infobox settlement | name = अथणी | native_name = ಅಥಣಿ Athani | native_name... नवीनं पृष्ठं निर्मितमस्ति
 
(लघु) r2.7.2) (रोबॉट: en:Athani, karnataka की जगह en:Athani, Karnataka जोड़ रहा है
पङ्क्तिः ६३:
अथणीनगरस्य देवता अस्ति सिद्धेश्वरः । सिद्धेश्वरमन्दिरे सोमवासरेषु विशेष-उत्सवाः भवन्ति । शिवयोगी मुरुघेन्द्रस्वामिनः जन्मस्थानं नदी इङ्गळभावी अस्मिन् मण्डले अन्तर्भवति। कोकटनूरु यल्लम्मा, कटगेरी लक्कव्वा, अवरखोड हनुमप्प एतानि स्थानानि पवित्राणि इति गण्यन्ते । विशिष्य महाराष्ट्रतः अधिकतया भक्ताः अत्र आगच्छन्ति ।
अस्य उपमण्डलस्य पञ्च प्रमुखाः ग्रामाह् नाम- अथणी, उगार, ऐनापुरं, कागवाड, तथा शेडबाळ ।
 
 
[[bn:আথনি]]
[[bpy:আথনি]]
[[ca:Athani]]
[[en:Athani, karnatakaKarnataka]]
[[es:Athani]]
[[bpy:আথনি]]
[[it:Athni]]
[[kn:ಅಥಣಿ]]
पङ्क्तिः ७७:
[[vi:Athni]]
[[zh:阿特尼]]
[[en:Athani, karnataka]]
"https://sa.wikipedia.org/wiki/अथणी_(कर्णाटकम्)" इत्यस्माद् प्रतिप्राप्तम्