"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
|caption = श्रीमध्वाचार्यः ।
|birth_date= क्रि.श. १२३८ ।
|birth_place= पाजकक्षेत्रम्, [[उडुपिमण्डलम्उडुपीमण्डलम्]], [[कर्णाटकराज्यम्]], [[भारतम्]]
|birth_name= आनन्दतीर्थः
|death_date= क्रि.श. १३१७ ।
पङ्क्तिः १७:
{{हिन्दूधर्मः}}
'''मध्वाचार्यः''' (१२३८-१३१७) वेदान्तशास्त्रस्य प्रवर्तक आसीत्। "'आनन्दतीर्थः"' इति तस्याऽपरं नाम । नारायणपण्डिताचार्यो 'मध्वविजय' इति ग्रन्थे श्रीमदाचार्यस्य जीवनचरित्रं लिखितवान् ।
भारतस्य दर्शनशास्त्रेषु ’द्वैतम्’’द्वैतं’ प्रमुखं विशिष्टं च शास्त्रं वर्तते । तस्य शास्त्रस्य प्रधानः आचार्यः मध्वाचार्यः भवति । अयं’अयं वायु-भीम-अवतारयोः परं मध्वाचार्यस्य अवतारं प्रापप्राप’ इति प्रख्यातम् ।
 
आचार्यस्य जन्म १२३८ तमे वर्षे पाजकक्षेत्रे अभवत् । पाजक इति ग्राम [[उडुपी ]]नगरस्य समीपे अस्ति । मध्वाचार्यो मध्यगेहभट्ट - वेदवती इति दम्पत्यो: पुत्र:। मातापितरौ बालकस्य 'वासुदेव' इति नामकरणं कृतवन्तौ । ११ वर्षीयो वासुदेव: संन्यासं स्वीकृतवान् । १२४९ तमे संवत्सरे वासुदेव: अच्युतप्रज्ञ इति आचार्याद् नामदीक्षां स्वीकृतवान् । आचार्यआचार्यः अच्युतप्रज्ञो वासुदेवाय 'पूर्णप्रज्ञ' इति नाम दत्तवान् । तस्य अगाधं पाण्डित्यं दृष्ट्वा आचार्य: 'आनन्दतीर्थआनन्दतीर्थः' इति नाम दत्तवान् । किन्तु शृतिप्रतिपादितश्रुतिप्रतिपादित 'मध्व' (यदी मनु प्रदिवो मध्व आदवे)इति नाम्ना एव प्रसिद्धः । तस्य सिद्धान्तस्य नाम ' तत्ववादः ' इति । किन्तु मध्वाचार्यस्य सिद्धान्तः 'द्वैतमतम्' इत्येव प्रसिद्ध:।
==इतिहासः==
[[मध्वविजयः]] इति नारायणपण्डिताचार्यस्य महाकाव्यं मध्वाचार्यस्य जीवनचरित्रं वैशिष्ट्यं प्रदर्शयति ।अयं। ’अयं मध्वाचार्यः हनुमान्हनुमत्-भीम-अवतारयोः परं वायुदेवस्य अवतारःअवतारः’ इति प्रख्यातम् ।एतस्य। एतस्य पिता नडिल्लाय (मध्यगेह)नारायण भट्टः ।माता वेदावतिमाता वेदावती । एकदा अनन्तेश्वरदेवालयस्य उत्सवे कश्चित् दीर्घस्तम्बस्यदीर्घस्तम्भस्य उपरि आरुह्य सर्वान् उद्दिश्य उवाच :-लोके’लोके शास्त्रसंरक्षणार्थं जीवोत्तमः वायुदेवः पाजकक्षेत्रे सद्यकाले अवतारं प्राप्नोतिप्राप्नोति’ इति ।तदनुसारेण। तदनुसारेण क्रि.श.१२३८तमे वर्षे पाजकक्षेत्रे मध्यगेह भट्टस्यमध्यगेहभट्टस्य निरन्तरभगवत्सेवया एव एतस्य जन्म अभवत् । एतस्य पूर्वाश्रमस्य नाम वासुदेवः इति । बाल्यावस्थायामेव अनेकचमत्कारान् प्रदर्श्य वायुदेवस्य अवतारत्वं प्रकटयति । शास्त्रसंरक्षणार्थं आगतः सः एकादशे वयसि अच्युतप्रज्ञात् सन्यासदीक्षां स्वीकृत्य पूर्णप्रज्ञः इति नामं प्राप्नॊति ।
 
==मध्वाचार्यस्य कृतयः==
पङ्क्तिः ५४:
 
==शिष्याः==
मध्वाचार्येण प्रभावितः शिष्याः नैके । तत्र च शास्त्रसंरक्षणार्थं सन्यासदीक्षाम् स्वीकृतवन्तः प्रमुखाः । तेषु अन्यतमः पद्मनाभतीर्थः शास्त्रप्रचारार्थं रामक्षेत्रादिषु नियुक्तः । तदन्याः अष्टयतयः उडुपीक्षेत्रे शास्त्रप्रचारार्थं, एवं मध्वाचार्येण प्रतिष्टापितस्य श्रीकृष्णस्य आराधने निर्वहणे च नियुक्ताः । १५ तमे शतमाने वादिराजतीर्थेन श्रीकृष्णदेवालयस्य पुरतः एव सर्वेषां अष्टयतीनां प्रत्येकंकृते पृथकरूपेण अष्ठमठाः स्थापितम्स्थापिताःम् । ते च शिष्याः
:* श्री[[पद्मनाभतीर्थः]] ।
:* श्री[[माधवतीर्थः]] ।
 
: ''' उडुपेः अष्टमठानां मूलयतयः '''
:* श्री[[हृषीकेशतिर्थःहृषीकेशतीर्थः]] ।
:* श्री[[नरसिंहतीर्थः]] ।
:* श्री[[जनार्दनतीर्थः]] ।
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्