"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८:
:'''स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥'''
==वैशिष्ट्यम्==
समाजे मनुस्मृतेः माहात्म्यस्य दृष्ट्या मनुसंहितामपि मानवधर्मसूत्रमिति कथनं नैव युक्तम् । यतो हि धर्मसूत्रस्य शैली सूत्रात्मिका, स्मृतेश्च रीतिः शलोकात्मिका भवति । स्मृतीनां विषयविवेचनं क्रमबद्धं शृङ्खलितञ्च । सूत्राणाञ्च विषयविन्यासो विपर्यस्तो दृश्यते । एक एको विषयो पौनः पुन्येन विचार्यते । अतः शैलीभेदेन स्मृतिसाहित्यसूत्रसाहित्ययोः मध्ये भेदो विद्यते एव । यद्यपि द्वयोः साहित्ययोः सृष्टिः (ख्री० पू० तृतीयशतकात् पञ्चमशतकमध्ये ) तथापि स्मृतिसाहित्यस्य प्राचीनता सूत्रसाहित्यस्य अर्वाचीनता च स्वीकार्या एवास्ति । किञ्च मानवधर्मसूत्रं मनुस्मृतिरूपेण कालान्तरेण परिणतं विषयसाम्यादिति केचन वदन्ति । किन्तु तन्न समीचीनम्, मानवधर्मसूत्रस्य अस्तित्वाभावात् । मनुस्मृतेः वैदिकस्मृतित्वेन प्रसिद्धेः वेदार्थानुमापकत्वेन वेदार्थोपनिबद्धत्वात् मनुस्मृतेः प्राधान्यं प्रत्यपादि । यथोक्तं वृहस्पतिनाबृहस्पतिना -
:'''वेदार्थोपनिबद्धत्वात् प्रधान्यंप्राधान्यं हि मनोः स्मृतम् ।'''
:'''मन्वर्थविपरीता या सा स्मृति र्नैवस्मृतिर्नैव शस्यते ॥'''
पुनश्च यद् वै मनुरवदत् तद् भेषजम् इति स्मृति वचनात् मनुस्मृतेः प्राधान्यं प्राशस्त्यं प्राचीनत्वञ्च विद्यत इति नास्ति काचन विप्रतिपत्तिः । मनुश्च स्वायम्भुवमनुरिति निश्चीयते । भगवन्नारायणात प्राप्तं लक्षश्लोकात्मकं धर्मशास्त्रं ब्रह्मा स्वायम्भुवे मनवे प्राह । मनुः संक्षिप्य भृगवे प्राह । भृगुश्च अन्येभ्य ऋषिभ्य एवं परम्परया मनुस्मृतिरियं जगति प्रतिष्ठा जाता सम्प्रति समुपलब्धायां मनुस्मृतौ २३८४ श्लोकाः विद्यन्ते । न केवलं भारते अपि तु बहुषु राष्ट्रेष्वपि मनुस्मृतेः प्रचारप्रसारो वर्त्ततेवर्तते
 
==विषयाः==
समाजस्य विधिव्यवस्थां लक्षीकृत्य सर्वविधा विषया भगवता मनुना स्वसंहतियां सन्निवेशिताः सन्ति । मनुस्मृतौ द्वादश अध्यायाः सन्ति । आहत्य २६९४ श्लोकाः सन्ति । तेषु प्रथमेऽध्याये सृष्टिरचना तथा प्राणिनाम् उत्पत्तिः, द्वितीयेऽयाये जातकर्मादिसंस्कारविधिः, ब्रह्मचारिधर्मः, गुरोरभिवादनविधिः विचारितः । ततस्तृतीयेऽध्याये समावर्त्तन-विवाह-नित्यश्राद्धादीनां विचारः । चतुर्थेऽध्याये ऋतप्रमुतादिजीविकानां लक्षणं स्नातकधर्माश्च प्रतिपादिताः । ततः पञ्चमाध्याये भक्ष्याभक्ष्यप्रकरणस्य विचारः, द्रव्यशुद्धिविचारः, अशौचविचारश्च कृतः । तदनु षष्ठाध्याये वानप्रस्थाश्रम-सन्यासाश्रमयो धर्माः, सप्तमेऽध्याये राजधर्मः, अष्टमाध्याये व्यवहारपदानां विवेचनम्, साक्षिप्रश्नविधानञ्च, नवमाध्याये दायभागः, स्त्रीपुंधर्म द्यूतसमाहवयादि -विवादपदानि विवेचनानि, दशमाध्याये आपद्धर्मः जातिवर्णविवेकश्च विचारितः, एकादशाध्याये पापानां विविधत्वम्, प्रायश्चित्तानां च विचारः कृतः । द्वादशाध्याये कर्मानुसारेण सांसारिकगतयः देशधर्म-जातिधर्मादीनां च विवेचनं कृतम् । इयञ्चोपलब्धा मनुस्मृतिः भृगुप्रोक्तेति कथ्यते ।
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्