"कोशातकी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding ta:பீர்க்கங்காய்
No edit summary
पङ्क्तिः १:
[[चित्रम्:Luffa aegyptica.jpg|thumb|right|200px|लतायां लम्बमाना कोशातकी]]
[[चित्रम्:Natural loofah luffa sponges on an organic farm in Israel.jpg|thumb|left|150px|शुष्काः कोशातक्यः]]
 
[[File:Luffa aegyptiaca MHNT.BOT.2011.3.94.jpg|thumb|''Luffa aegyptiaca'']]
[[File:Luffa operculata MHNT.BOT.2011.3.93.jpg|thumb|''Luffa operculata'']]
 
एषा कोशातकी अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इयम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एषा कोशातकी आङ्ग्लभाषायां Ridgegourd अथवा Luffa इति उच्यते । एषा कोशातकी भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतया [[क्वथितं]], [[व्यञ्जनम्]], [[उपसेचनं]], [[दाधिकम्]] इत्यादिकं निर्मीयते ।
[[चित्रम्:Luffa acutangula seeds.jpg|thumb|200px|right|कोशातकीबीजानि]]
[[चित्रम्:Luffa sponge.png|thumb|left|200px|शुष्ककोशातक्याः आन्तरिकभागः]]
 
 
 
{{शाकानि}}
"https://sa.wikipedia.org/wiki/कोशातकी" इत्यस्माद् प्रतिप्राप्तम्