"अफजल् गुरु" इत्यस्य संस्करणे भेदः

(लघु) r2.6.5) (रोबॉट: hi:अफज़ल गुरु की जगह hi:अफ़्ज़ल गोरू जोड़ रहा है
पङ्क्तिः १:
मोहम्मद् अफजल् गुरुः [[जैश्-ए-मोहम्मद्]] नामकस्य भयोत्पादकसङ्घतनस्य सदस्यः । २००१ तमे वर्षे [[भारतम्|भारतस्य]] संसद्भवनस्य उपरि यत् आक्रमणम् अभवत् तस्य सूत्रधारः आसीत् । २००२तमे वर्षे प्रवृत्ते विचारणे सः अपराधी इति निर्णीय सर्वोच्चन्यायालयः तस्य मरणदण्डनम् अघोषयत् । २००६तमवर्षस्य अक्टोबरमासे २० दिनाङ्के तस्य मरणदण्डनं निश्चितम् आसीत् । किन्तु कथञ्चित् तत् व्याक्षिप्तम् आसीत् । २०१३ तमवर्षस्य फेब्रुवरीमासस्य अष्टमदिनाङ्के तस्य दयाभिक्षा राष्ट्रपतिना [[प्रणब् मुखर्जि|प्रणवमुखर्जीवर्येण]] तिरस्कृता । परेद्यवि तन्नाम फेब्रुवरीमासस्य नवमे दिनाङ्के प्रातः ८.००वादने तस्य मरणदण्डनं विहितम् ।
 
[[bn:আফজাল গুরু]]
[[en:Afzal Guru]]
[[es:Afzal Guru]]
[[hi:अफ़्ज़ल गोरू]]
[[mr:अफजल गुरू]]
[[ta:அஃப்சல் குரு]]
[[ur:افضل گورو]]
"https://sa.wikipedia.org/wiki/अफजल्_गुरु" इत्यस्माद् प्रतिप्राप्तम्